SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11003 THE SANSKRIT MANUSCRIPTS D. No. 17262 Pages, 16. Lines, 6 on a page. Grantha. Injured. Extent, 192 granthag. शिवस्व जगत्कारणत्वविचारः । SIVASYA JAGATKĀRAŅATVAVICĀRAŇ Boxins on fol.25a of the MS. described under D. No 11336. Incomplete. A discussion of the view that God Siva in the supreme cause of the world. Beginning: ननु शिव एव जगत्कारणं नान्यः । तथा हि कारणवाक्येषु सद्ब्रह्मात्मशब्दाः साधारणा विशेषपर्यवसानसाकांक्षाः । यदा तमस्तन्न दिवा न रात्रि सन्न चासच्छिव एव केबलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ।। इति श्वेताश्वतरोपनिषदुपस्थापिते शिव एव पर्यवसन्ति । किं च यजुर्वेदे चतुर्थ काण्डे पञ्चमसप्तमप्रभद्वयाभ्यां रुद्रवैभवाः प्रदर्शिताः। तस्माज्जगत्कारणत्वेन मोक्षप्रदत्वेन सर्ववेदान्तवेद्यः सर्वस्मात्परः शिव एवेति सिद्धम् । End : नारायणस्य ‘भजायमानो वहुधा विजायते' इत्यादिषु जगदुपकारार्थं स्वेच्छावताररूपजन्मावगमादत्रापि इन्द्रानुजरामकृष्णादिवद् बझरुद्रमध्य वर्तिविष्णुत्वेनावगन्तव्यः। यत्तु सत्यम् । Fol. 32 contains Brahmasutravisaya. D. No. 17283 Grantha. Injured. Pages.6. Lines, 7 on a page. Extent, 60 granthas. अहोतिशिष्योपदेशसङ्गतिविचारः । ADVAITISISYOPADEŠA SANGATIVICĀRAH. Begins on fol. 33a of the Ms. described under D. No. 11336. Complete. • Discusses whether Advaitism can be taught to a pupil. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy