SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11002 À DESCRIPTIVE CATALOGUE OF End : __नापि त्रयोदशः । चतनाचेतनान्यतरत्वमितिवत् चिदचिदीश्वरान्यतमत्वमिति चेत्कः कुप्येत् । 'सदेव सोम्येदमग्र आसीदिति श्रुतिरिति चेत् तर्हि त्वत्पक्षेऽपि तदेवानुप्राविशत्' 'सच्च त्यच्चाभवत् ' 'नित्यो नित्यानां चेतनचेतनानाम' 'ज्ञाज्ञौ द्वावजावीशानीशौ' इत्यादि द्वैतश्रुतयः कुप्येरन् । नापि चतुर्दशः । वेदान्तवाक्यानामपि लोकान्तर्गतत्वेन तज्जन्यपतीतिमात्रसिद्धत्वेन ब्रह्मणस्तस्यापि व्यावहारिकत्वं स्यात् । तस्मात् प्रपश्वस्य व्यावहारिकत्वमेव न सम्भवतीति प्रतिभाति । ____D. No. 17261 Pages, 5. Lines, 6 on a page. Grantha. Injured. Extent, 40 granthas. नारायणस्य जगत्कारणत्वविचारः । NĀRĀYAŅASYA JAGATKĀRANATVAVICĀRĀ”. Begins on fol. 23 a of the MS. described under D. No. 11336. Completo. Maintains that God Sri Nārāyaṇa is the supremo cause of the world. Beginning : अत्रेदं साध्यते । नारायणः परं ब्रह्मेति । कारणवाक्येषु तस्यैव परमकारणत्वेन च मोक्षप्रकरणेषु मोक्षप्रदत्वेन मुक्तप्राप्यत्वेन च दृश्यमा नत्वात् । तथा हि श्रुतयस्तैत्तिरीयोपनिषदि । यतो वा इमानि भूतानि नायन्ते येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंबिशन्तीत्यादिना जगत्कारणमेव परतत्वमित्यवगम्यते । End: उक्तं च मनुना या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फला : प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः ।। इति ॥ तस्मात् श्रीमन्नारायणस्यैव सर्वकारणत्वं मोक्षप्रदत्वं मुक्तप्राप्यत्वं च सिद्धम् । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy