________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11001
End:
सवरजस्तमसां गुणत्वस्थापनप्रमाणम् :" देवी ह्येषा गुणमयी " " एभिर्गुणमयैर्भावै " · तत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: ' । • ससर्ज भगवानादौ त्रीन्गुणान्प्रकृतेः परः ।
D. No 17259 Pages, 6. Lines, 6 on u parge. Grantha. Injured. Extent, 60 granthem. भानन्दतारतम्बरवण्डनम् । INANDATARATAMYAKHANDANAM.
Begins on fol. 17 a of the MS. described under D. No. 11336 Similar to the work described under D. No. 4869.
Incomplete, Beginning :
केचिंद्देवनरादीनां मुक्तानां तारतम्यतः । आनन्दसिद्धिं प्राहुस्तत्प्रकार इह लिख्यते ॥ मुक्तो ज्ञानस्थ हेतुत्वं तारतम्यं च दृश्यते । यत्नाधिक्ये फलाधिक्यं न चेत्तन्निप्फलं भवेत् ॥
अभाव तारतम्यस्य वैषम्यादिः प्रस (ज्यते । End:
दृश्यते न तु मुक्तभ्यो मुक्तानां सा कदाचन । मनुप्यादः शब्द ए। मुक्तामुक्तपरो न च ॥ तस्मात्पृथग्गृहीतस्य श्रोत्रियेतिपदेन च ।
तेन शब्देन मुक्तस्य ग्रहणं नोपपद्यते ॥ Fol. 19 contains the same matter in prose incompleto.
D. No. 17260 Pagos, 5. Lines, 6 on a page. Grantha. Injured. Extent, 40 granthas. सत्तात्रैविध्यनिरूपणम् । SATTĀTRAIVIDHYANIRTPAŅAM. .
Begins on fol. 20 a of the MS. described under D. No. 11336.
Same work as that described under R. No. 1364 (a) but with the different end. This work has been mentioned as “ Vyāvahārikasatyatva Khandanam. ____Complete.
3A
For Private and Personal Use Only