________________
Shri Mahavir Jain Aradhana Kendra
11000
A DESCRIPTIVE CATALOGUE OF
D. No. 17257
Pages, 4. Lines, 7 on il page. Grantha. Injured. Extent, 54 granthas.
तच्चमसिश्रुत्यर्थविचारः ।
TATTVAMASIŚRUTYARTHAVICĀRAḤ.
Beginning:
www.kobatirth.org
Begins on fol. 9a of the MS. described under D. No. 11336. Similar to the work described under R. No. 671 (b)
Complete.
अतिना तत्वमस्यादिवाक्यजन्यज्ञानाज्जीवो मुक्तो भवतीति सिद्धान्तः । तंत्र किंचिदुच्यते तद्ज्ञानं सविषयं वा निर्विषयं वा । सविषयत्वे ब्रह्मविषयं वा तदन्यविषयं वा । ब्रह्मविषयत्वे विशुद्धब्रह्मविषयं वात मायाशबलितब्रह्मविषयं वा शुद्धब्रह्मविषयत्वे ब्रह्मणो दृश्यत्वं स्यात् ।
End :
असत्यं चेदसत्यं तत्कथमन्तिमज्ञानविषयं भवेत् । तदज्ञानस्य निर्विषयत्वे निर्विषयज्ञानस्य लोके वेदे चाप्रसिद्धत्वात् अन्तिम ज्ञानस्य ज्ञानत्वमेव न स्यात् । तस्मानच्वमस्यादिवाकयजन्यमन्तिमज्ञानं मोक्षहे तुरिति पक्षो न क्षोदक्षम इति
D. No. 17258
Pages, 4. Lines, 7 on a page. Grantha. Injured. Extent, 36 granthas. श्रीविभुत्वसमर्थनम् ।
Incomplete.
ŚRĪVIBHUTVASAMARTHANAM.
Begins on fol. 15 a of the MS. described under D. No. 11336. Similar to the work described under R. No. 2382.
Beginning :
Acharya Shri Kailassagarsuri Gyanmandir
श्रियो विभुत्वे प्रमाणानि ।
देशात्कालात्स्वरूपाच्च परिच्छेदो न मे
यथा सर्वगतो विष्णुस्तथैवेयं हरिप्रिया ॥ नित्यं तद्धर्मचारिणी
.
स्मृतः ।
एषाभिसृजते काले सैषा पाति जगच्त्रयम् । जगत्संहरते चान्ते तत्तत्कारणसंस्थित। ॥
For Private and Personal Use Only