SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11000 A DESCRIPTIVE CATALOGUE OF D. No. 17257 Pages, 4. Lines, 7 on il page. Grantha. Injured. Extent, 54 granthas. तच्चमसिश्रुत्यर्थविचारः । TATTVAMASIŚRUTYARTHAVICĀRAḤ. Beginning: www.kobatirth.org Begins on fol. 9a of the MS. described under D. No. 11336. Similar to the work described under R. No. 671 (b) Complete. अतिना तत्वमस्यादिवाक्यजन्यज्ञानाज्जीवो मुक्तो भवतीति सिद्धान्तः । तंत्र किंचिदुच्यते तद्ज्ञानं सविषयं वा निर्विषयं वा । सविषयत्वे ब्रह्मविषयं वा तदन्यविषयं वा । ब्रह्मविषयत्वे विशुद्धब्रह्मविषयं वात मायाशबलितब्रह्मविषयं वा शुद्धब्रह्मविषयत्वे ब्रह्मणो दृश्यत्वं स्यात् । End : असत्यं चेदसत्यं तत्कथमन्तिमज्ञानविषयं भवेत् । तदज्ञानस्य निर्विषयत्वे निर्विषयज्ञानस्य लोके वेदे चाप्रसिद्धत्वात् अन्तिम ज्ञानस्य ज्ञानत्वमेव न स्यात् । तस्मानच्वमस्यादिवाकयजन्यमन्तिमज्ञानं मोक्षहे तुरिति पक्षो न क्षोदक्षम इति D. No. 17258 Pages, 4. Lines, 7 on a page. Grantha. Injured. Extent, 36 granthas. श्रीविभुत्वसमर्थनम् । Incomplete. ŚRĪVIBHUTVASAMARTHANAM. Begins on fol. 15 a of the MS. described under D. No. 11336. Similar to the work described under R. No. 2382. Beginning : Acharya Shri Kailassagarsuri Gyanmandir श्रियो विभुत्वे प्रमाणानि । देशात्कालात्स्वरूपाच्च परिच्छेदो न मे यथा सर्वगतो विष्णुस्तथैवेयं हरिप्रिया ॥ नित्यं तद्धर्मचारिणी . स्मृतः । एषाभिसृजते काले सैषा पाति जगच्त्रयम् । जगत्संहरते चान्ते तत्तत्कारणसंस्थित। ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy