________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
10999
Beginning :
• • • • • जगन्मिथ्यात्वसाधकमनुमानद्वयं ग्रश्नन्ति । कथमिति चेत् । प्रपञ्चो मिथ्या दृश्यत्वात् शुक्तिरूप्यादिवत् । घटादयोऽपरमार्थाः . . . . . नत्वात् रज्वाद्याधिष्ठानसर्पादिवदिति । . अत्र प्रथमतो दश्यत्वानुमाने दूषणान्युच्यन्ते । पक्षः किमसिद्धो वा सिद्धो वा । End :
अन्यथा भवतां मते आमोक्षादविद्यावशेनाप्रकाशमानत्वाद् ब्रह्मणोऽपि मिथ्यात्वं स्यात् । तस्मादेतदनुमानेन घटादीनामपारमार्थिकत्वकथनमसङ्गतमिति ।
D. No. 17256 Pages, 6. Lines, 7 on a page. Grantha. Injured. Extent, 60 granthas. आनन्दतारतम्यखण्डनम । ANANDATARATAMYAKHANDANAM.
Begins on fol. 5 a of the MS. described under D. No. 11336. Similar to the work described under D. No. 4869.
Complete. Beginning :
यदुक्तं देवमनुष्यादीनां मुमुक्षूणां ज्ञानतारतम्यस्य प्रत्यक्षतः पुराणतश्च सिद्धत्वात्तजन्यमुक्तावपि तेषामानन्दतारतम्यं सिद्धमिति तदनुपपन्नम् । कथमिति चेत् --- . " दृश्यते त्वपरीक्षेण ज्ञानेनैव परं पदम्।
उपासनं त्वापरोक्ष्यं गमयेत्तत्प्रसादतः” इति । End :
__ अतो नेयं श्रुतिश्चानन्दतारतम्यप्रतिपादिका | किं च कानिचित्पुराणवचनानि आनन्दतारतम्यप्रतिपादकानि सन्त्यपि परमसाम्यश्रुतिविरोधात्सालोक्यपराणि वा उपासनकालीनानुभवपराणि वा नेतन्यानि । तस्मादानन्दतारतम्याङ्गीकारे मुक्तेर्वा प्रमाणस्य ना अभावात्प्रमाणशरणानां बुधानां नायं पक्षः क्षोदक्षम इति ।
For Private and Personal Use Only