SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10998 A DESCRIPTIVE CATALOGUE OF प्रणम्य श्रीमदानन्दतीर्थपादाम्बुजद्वयम् । अपेयदीक्षताक्षेपप्रतिक्षेपं प्रचक्ष्महे || Colophon: श्रीनारायणपण्डितार्यकृतिना अद्वैतकालानले प्रादुर्भावमगाद्वितीयक इह ज्वालोऽयमत्युज्वलः । एवमुत्तरप्रज्वालारम्भे मङ्गलं विधाय चिकीर्षितार्थ ध्वनिना प्रतिजानीते। नरसिमाधिकरणदूषणा) मदनमोहाहा प्रवृत्तस्यापेयदीक्षितस्य कृतिरिदानी संगृह्यत इति ध्वनिः। तत्र तावत्पूर्वाधिकरणे---- पूर्वपक्षानुवादकथनश्लोकं तद्विवरणं चानुवदति - आत्मा ब्रह्मेत्यधीतः भुतिशिखरगणै निर्विशेषश्च सर्वैः किं तत्र स्वप्रकाशे गुणलवरहिते वस्तु शास्त्रेण चिन्त्यम् । इत्याक्षेपो गुरूणां श्रुतिशतविषये स्वाप्रणम्यत्ववादः श्रुत्यन्तानां निरूप्यः स यदि जडमते केन शास्त्रस्य न स्यात् ॥ End: एवमेव त्वदीयग्रन्थपर्यालोचनया वेदान्तानां विरुद्धस्वभावजीवब्रह्मकयपरत्वात्स्वप्रकाशनित्यसिद्धप्रत्यगात्मपरत्वाद्वा तत्र मीमांसा नारब्धव्येत्यों गलितः । तत्रापि त्वद्रीत्यैव शकयमेवं वक्तुम् । प्रमाणाशवामणयो हि वेदान्ताः । D. No. 17255 Pages, 8. Lines, 7 on a page. Grantha. Injured. Extent, 75 granthas. प्रपञ्चामथ्य त्वानुमानरवण्डनम् । PRAPANCAMITHYATVĀNUMĀNAKHANDANAM. Begins on fol. la of the MS. described under D. No. 11336. Similar to the work described under R. No. 1364 (6). Wants beginning. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy