________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10998
A DESCRIPTIVE CATALOGUE OF
प्रणम्य श्रीमदानन्दतीर्थपादाम्बुजद्वयम् । अपेयदीक्षताक्षेपप्रतिक्षेपं प्रचक्ष्महे ||
Colophon:
श्रीनारायणपण्डितार्यकृतिना अद्वैतकालानले प्रादुर्भावमगाद्वितीयक इह ज्वालोऽयमत्युज्वलः ।
एवमुत्तरप्रज्वालारम्भे मङ्गलं विधाय चिकीर्षितार्थ ध्वनिना प्रतिजानीते। नरसिमाधिकरणदूषणा) मदनमोहाहा प्रवृत्तस्यापेयदीक्षितस्य कृतिरिदानी संगृह्यत इति ध्वनिः। तत्र तावत्पूर्वाधिकरणे---- पूर्वपक्षानुवादकथनश्लोकं तद्विवरणं चानुवदति -
आत्मा ब्रह्मेत्यधीतः भुतिशिखरगणै निर्विशेषश्च सर्वैः किं तत्र स्वप्रकाशे गुणलवरहिते वस्तु शास्त्रेण चिन्त्यम् । इत्याक्षेपो गुरूणां श्रुतिशतविषये स्वाप्रणम्यत्ववादः श्रुत्यन्तानां निरूप्यः स यदि जडमते केन शास्त्रस्य
न स्यात् ॥
End:
एवमेव त्वदीयग्रन्थपर्यालोचनया वेदान्तानां विरुद्धस्वभावजीवब्रह्मकयपरत्वात्स्वप्रकाशनित्यसिद्धप्रत्यगात्मपरत्वाद्वा तत्र मीमांसा नारब्धव्येत्यों गलितः । तत्रापि त्वद्रीत्यैव शकयमेवं वक्तुम् । प्रमाणाशवामणयो हि वेदान्ताः ।
D. No. 17255 Pages, 8. Lines, 7 on a page. Grantha. Injured. Extent, 75 granthas. प्रपञ्चामथ्य त्वानुमानरवण्डनम् । PRAPANCAMITHYATVĀNUMĀNAKHANDANAM.
Begins on fol. la of the MS. described under D. No. 11336. Similar to the work described under R. No. 1364 (6). Wants beginning.
For Private and Personal Use Only