SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11004 A DESCRIPTIVE CATALOGUE OF Beginning : अद्वैतिनां शिष्याय तत्वोपदेश एव न सङ्गच्छने । कथमिति चन् तत्वोपदेशकाले तत्वोपदेष्टुराचार्यस्य श्रोता शिष्यः प्रतीतो वा उताप्रतीतो वा। प्रतीतश्चेत्प्रमितिसिद्धो वा उत भ्रान्तिसिद्धो वा। प्रमितिसिद्धश्चेद् भेदेन सिद्धो वा उताभेदेन सिद्धो वा । भेदेन सिद्धश्चद्भेदसिडाय तस्मै भेदज्ञानवदाचार्यादभेदोपदेशः कथं घटते । End: सङ्कटते । अप्रतीतश्चेदप्रतीताय शिष्याय कथं तत्त्वोपदेशः तस्मात्तन्मते भाचार्यशिष्यभाव एव नोपपद्यत इति प्रतिभाति । Foll. 33 b and 34 a contain Tattvamasiśrutyarthavioarah Foll. 34 b and 35 contain Avidyakhandana. ___D. No. 17264 Lines, 5 on page. Grantha. Injured. Pages, 10. Extent, 60 granthas. ओहारवादार्थः । ONKARAVĀDĀRTHAH Begins on fol. 37 a of the MS. described under D. No. 11336. Similar to the work described under D. Nc.4871 Complete. Beginning: अथातो ब्रह्मजिज्ञासेत्यारभ्यानावृत्तिः शब्दादनावृत्तिः शन्दादित्यन्तेषु बमसूत्रेषु प्रतिसूत्रमाद्यन्तयोरोङ्काराध्याहारः कर्तव्य इति । तत्र प्रथमस्त्रे मादावध्याहृतस्योङ्कारस्य सूत्रावयवत्ववेत्युक्त्वा - ओङ्कारं ब्रह्मणः कुर्यादादावन्ते च सर्वदा । स्त्रवत्यनाङ्कतं पूर्व पुरस्ताच्च विशीर्यत इति प्रमाणं च केचिदाहुः तन्न समीचीनमिति प्रतिभाति । कथमिति चेत् । End : भात्राहुः सम्प्रदायविदः । ब्रह्मपदार्थस्य गुणपरिपूर्णस्येवोङ्कारपदार्थ. म्यापि गुणपरिपूर्णस्य विषयतासम्बन्धेन जिज्ञासायामन्वय इति । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy