________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11202
A DESCRIPTIVE CATALOGUE OF
Begins on fol. 110a of the MS.described under D. No.17663. Complete.
Similar to the work described under D. No. 3787. Beginning:
सनत्कुमारः पप्रच्छ भूतेशं भूतिधारिणम् ।
विभूतिधारणं वेद्यं वक्तुमर्हसि शङ्कर ॥ ॥ विश्वरूपकालाग्निरुद्रो भगवानुवाच ।
सनत्कुमार वक्ष्यामि स्नानोइलनसंयुतम् । विभूतिधारणं सम्यक प्रिय मे श्रृणु विस्तरात् ॥ सव्येन गोमयं ग्रामं वामे पिण्डं नियोजयेत् । आधोरेण दहेत्पिण्डं ग्रामं तत्पुरुषेण तु ॥ ॥
End:
एतानि तानि शिवमन्त्र पवित्रितानि
भस्मानि कामदहनाङ्कविभूषितानि । त्रैपुण्ड्रितानि रचितानि ललाटपट्टे
लुम्पन्ति देवलिरिवतानि दुरक्षराणि ॥ एवमाचरतो नित्यं स एवाहं न संशयः । इति ज्ञात्वा विधानेन भस्मस्नानं समाचरेत् ॥
D. No. 17688 Pages, 4. Lines, 4 on a page. Extent, 20 granthas. इन्द्राक्षीस्तोत्रमन्त्रः । INDRAKŞISTOTRAMANTRAĦ.
Begins on fol. 112a of the MS. described under D. No. 17663. Complete.
Same work as that described under D. No. 5998. Fol. 114 contains a fow stanzas in praise of Gangā.
D. No. 17887 Pages, 27. Lines, 7 on a page. Extent, 236 granthas. शिवलिङ्गप्रतिष्ठाविधिः । SIVALINGAPRATIŞTHĀVIDHI”.
Begins on fol. 116b of the MS, described under D. No. 17663.
For Private and Personal Use Only