________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS
D. No. 17683
Pages, 11. Lines, 5 on a page. Extent, 96 granthas.
कोटिरुद्रप्रश्नः ।
KOTIRUDRAPRAŚNAḤ.
Begins on fol. 100b of the MS. described under D. No. 17663. Complete.
Beginning:
End :
end.
End :
सप्त ॥
वसवस्त्वा पुरस्तादभिषिञ्चन्तु गायत्रेण छन्दसा, रुद्रास्त्वा दक्षिणतोऽ मिषिश्चन्तु त्रैष्टुभे न छन्दसा, आदित्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसा | विश्वेत्वा बृहस्पतिस्त्वोपरिष्ठ।दभिषिञ्चतु पाकेन छन्दसा ।
देवा उत्तरतोऽभिषिश्चन्तु
त्रैष्टुमेन छन्दसा | अमृताभिषेकोऽस्तु ।
अणोरणीयान्महतो महीयानात्मा गुहायान्निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ सप्तप्राणाः प्रभवन्ति तस्मात्सप्तार्चिषस्समिथस्तप्तजिह्वाः || सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहितास्तप्त
D. No. 17684
Extent, 70 granthas.
Acharya Shri Kailassagarsuri Gyanmandir
Pages, 8. Lines, 5 on a page.
दशशान्तिः ।
DAŚAŚANTIH.
Begins on fol. 1056 of the MS. described under D. No. 17663.
Complete.
Same work as that described under D. No. 225, but with different
11201
D. No. 17685 Extent, 24 granthas.
आवहन्ती वितन्वाना कुर्वाणा चीरमात्मनः ।
वासांसि मम गाव अन्नपाने च सर्वदा ॥ ततो मे श्रिय
मावह ।
Pages, 4.
Lines, 4 on a page.
'विभूतिधारणविधिः । VIBHŪTHIDHARANAVIDHIḤ.
For Private and Personal Use Only