________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11203
Complete.
Similar to the work described under R. No. 2112 (6). Beginning :
प्रणम्य शिरसा देवं पप्रच्छ च पितामहः ।
शिवलिङ्गप्रतिष्ठां च ब्रूहि मे परमेश्वर ॥ ईश्वर उवाच
तत्सर्वं श्रूयतां सम्यक् मम वक्त्राच्च सर्वथा । रोहिण्यादित्येन्दुहस्तप्रोष्ठाविन्युत्तरा ततः ॥ खातीभस्थापकेशस्तस्थिरलग्नेषु कारयेत् ॥ ॥ प्रासादस्याग्रके कुर्यान्मण्ठपं चतुरस्रकम् ।। चत्वारिंशच्च हस्तं तु उत्तमं मण्टपं भवेत् ॥ विशातर्हस्तमेवं तु मध्यमं मण्ठपं भवेत् । हादशं दशहस्तं वा नवहस्तमथापि वा ॥ ॥
End :
एवं त्रिवारं जपित्वा प्राणप्रतिष्ठा। सूक्तं रुद्रसूक्तं जपित्वा सहम ब्राह्मणान् भोजयित्वा आशीर्वादं कुर्यात् ।
Colophon:
इति शिवप्रतिष्ठाविधिः ।
Fol. 130 contains a portion of Hanumatpratisthavidhih.
D. No. 17688 Palm-leaf. 18 x 13 incheg. Pages, 33. Lines, 7 on a page. Telugu. ___Good. Old. Extent, 495 granthas. पशुबन्धप्रयोगः । PAŠUBANDHAPRAYOGA”.
Begins on fol. la. The other works herein are :-Adhānaprayoga 17a. Darsapurnamāsaprayoga 28a.
Complete. Samo work as that described under R. No. 3511.
For Private and Personal Use Only