SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11188 À DİSCRİPTİVE CATALOGUL or ___ दत्तौरसेतरेषान्तु न च पुत्रत्वपरिग्रह इति दासत्वेन दानस्य कलौ निषेधादनित्य · · · दत्तानुष्ठानविषयकं सर्वं तद्वचनजातं कस्यतिरिक्त विषयमिति मन्तव्यम् । तथाचोपनीतस्य पुत्र स्वीकारः । Colophon : इति श्रीमन्महादेवसूरिविरचितो दत्तनिर्णयस्संपूर्णः । D. No. 17655 Pages, 38. Lines, 7 on a page. Telugu. Slightly injured. Extent, 465 gran thas. दत्तविचारः । DATTAVICĀRAH. Begins on fol. 290 of the MS. described under D. No. 17051. Complete. Similar to the above. Beginning: अथ दत्तके ग्राह्याग्राह्यविवेकः । तत्र शौनकः । ब्राह्मणानां वसन्तेषु कर्तव्यः पुत्रसंग्रहः । • • • • • • • • • • सु न कारयेत् । अन्यत्र सपिण्डादिष्वपि भ्रातृपुत्रो मुख्यः । तदलाभे सगोत्रस्सपिण्डोऽ पि यः कश्चित् । तदभावे त्वसगोत्रस्सपिण्डः । तदभावेऽसपिण्डोऽ. सगोत्रोऽपि । तत्रापि भागिनेयदौहित्रवर्जम् । End : एकाहं तु सपिण्डानां जनने मरणस्य तु । दत्तोऽप्यौरसवद्रिकथं लभते तदनन्तरम् ॥ यद्यौरसो न जातोऽस्ति जातश्चेत्सतुरीयभाक् ॥ जातकर्मादिसंस्कारैस्संस्कृतस्समभाग्भवेत् ॥ असंस्कृतश्चदुद्दाह्या गृहीत्रेत्येष निर्णय । भनुष्ठानाय संक्षेपादत्तकोऽत्र निरूपितः । प्रपश्वतोऽत्रविज्ञेयं प्रमाणं दत्तकौस्तुभे ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy