________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11187
D. No. 17653 Pages, 10. Lines, 7 on a page. Telugu. Extent, 120 granthas. लघुसङ्ग्रहः । LAGHUSANGRAHAH.
Begins on fol. 13a of the MS. described under D. No. 17651. Incomplete.
A summary of the rules relating to pollution caused by the birth of a child, etc. Beginning :
प्रणम्य श्रीनृसिमस्य पादाम्बुजयुगं मुहुः ।
लिख्यते सुरवबाधाय विद्वद्भिर्लघुसंग्रहः ।। नत्र जाताशौचं निीयते । ब्राह्मणानां जाताशौचं प्रसूतिनिमित्तं दशरात्रम् । क्षत्रियाणां द्वादशरात्रम् । वैश्यानां पत्रदशाहम् । शूद्राणामर्धमासं जाताशौचम् ।
End:
__ आशौचान्ते षाइटिकानन्तरं स्नानकालः । सन्ध्यावन्दनमन्त्रसमन्त्र कमर्थ्यप्रदानं कुर्यात् । अन्यत्सर्वं मनमा कुर्यात् ।
D.No. 17654 Pages, 22. Lines, 9 on a page. Extent, 480 granthag.
दत्तनिर्णयः by महादेवसूरि । MATTANIRŅAYAĦ by Mahādovasūri.
Begins on fol. 18a of the MS. described under D. No. 17651. Complete.
On the rules relating to the adoption of a son. The author is also called Viresvara. Beginning :
श्रीराम मातरं काशी लक्ष्मणं पितरं तथा ।
नत्वा वीरेश्वरो बुद्ध या दत्तकं वक्ति सांप्रतम् ॥ "नापुत्रस्य लोकोऽस्ती" ति श्रुत्या पुत्रावश्यकत्वमुक्तम् । तत्र मुख्य भौरसः दत्तकादयो गौणाः । तत्र मुख्यासंभवे गौणो ग्राह्यइत्यौरसाभावे दत्तको ग्रायः । ये च दत्तकादणे दश तेषु दत्तौरसेतरेषांतु पुत्रत्वेन परिग्रहाभावेन तषां कलौ धर्मा नोच्यन्ते अतो दत्तके धर्मा एवोच्यन्ते ।
For Private and Personal Use Only