SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11187 D. No. 17653 Pages, 10. Lines, 7 on a page. Telugu. Extent, 120 granthas. लघुसङ्ग्रहः । LAGHUSANGRAHAH. Begins on fol. 13a of the MS. described under D. No. 17651. Incomplete. A summary of the rules relating to pollution caused by the birth of a child, etc. Beginning : प्रणम्य श्रीनृसिमस्य पादाम्बुजयुगं मुहुः । लिख्यते सुरवबाधाय विद्वद्भिर्लघुसंग्रहः ।। नत्र जाताशौचं निीयते । ब्राह्मणानां जाताशौचं प्रसूतिनिमित्तं दशरात्रम् । क्षत्रियाणां द्वादशरात्रम् । वैश्यानां पत्रदशाहम् । शूद्राणामर्धमासं जाताशौचम् । End: __ आशौचान्ते षाइटिकानन्तरं स्नानकालः । सन्ध्यावन्दनमन्त्रसमन्त्र कमर्थ्यप्रदानं कुर्यात् । अन्यत्सर्वं मनमा कुर्यात् । D.No. 17654 Pages, 22. Lines, 9 on a page. Extent, 480 granthag. दत्तनिर्णयः by महादेवसूरि । MATTANIRŅAYAĦ by Mahādovasūri. Begins on fol. 18a of the MS. described under D. No. 17651. Complete. On the rules relating to the adoption of a son. The author is also called Viresvara. Beginning : श्रीराम मातरं काशी लक्ष्मणं पितरं तथा । नत्वा वीरेश्वरो बुद्ध या दत्तकं वक्ति सांप्रतम् ॥ "नापुत्रस्य लोकोऽस्ती" ति श्रुत्या पुत्रावश्यकत्वमुक्तम् । तत्र मुख्य भौरसः दत्तकादयो गौणाः । तत्र मुख्यासंभवे गौणो ग्राह्यइत्यौरसाभावे दत्तको ग्रायः । ये च दत्तकादणे दश तेषु दत्तौरसेतरेषांतु पुत्रत्वेन परिग्रहाभावेन तषां कलौ धर्मा नोच्यन्ते अतो दत्तके धर्मा एवोच्यन्ते । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy