SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11189 D. No. 17656 Pages, 12. Lines 7 on a page. Telugu. Slightly injured. Extent, 126 gran ___thas. स्मृतिचन्द्रिका by याज्ञिकदेवणभट्टोपाध्याय । SMRTICANDRIKĀ by Yājñikadevaņa Bhattopādhyāya. Begins on fol. 48a of the MS. described under D. No. 17651. Contains Dattaputravişaya only in Vyavahārakāņda. Same work as that described under D. No.2779. D. No. 17657 Pages, 8. Lines, 7 on a pago. Telugu. Slightly injured. Extent, 120 granthas. मायावादखण्डनलेशोपन्यासः by श्रीनिवास । MÁYĀVĀDAKHANDANALEŚOPANYĀSA by Srinivāsa. Begins on fol. 540. of the MS. described under D. No. 17651. Complete. A Dvaita tract. Beginning : गुणपूर्ण दोषदूरमस्मदाचार्यसेवितम् । नरसिधमहं वन्दे पूर्णबोधार्यसद्गुरून् ॥ ॥ श्रीनदाचार्यसरणिमनुश्रुत्यात्र साध्यते । अद्वैतिवादिशास्त्रस्य सिद्धिरग्राह्यता सदा ॥ ॥ ननु अद्वैतशास्त्रस्याग्रह्यतासाधनमनुपपन्नम्। विषयादिमत्वेनानारम्भणीयत्वात् । न तावद्विषयाभावः । जीवबीकचस्य विषयत्वात् । नापि प्रयोजनाभावः । अज्ञानानेवृत्तिरूपप्रयोजनस्य सत्वात् । नचात्राधिकार्यभावः । अज्ञाननिवृत्तिकामस्यैवाधिकारित्वात् । नापि संबन्धाभावः । यथायथं संबन्धस्यैव सत्वात् ।। End: तत्संवन्धस्याध्यस्तत्वात् । शशशृङ्गनरशृङ्गसंबन्धवत् । तस्मानिर्विषयत्वनिष्प्रयोजनवनिरधिकारित्वसम्बन्धशून्यत्वाददैतशास्त्रमनारम्भणीय सिद्ध. मिति । श्रुतितन्मीमांसयोरपि अद्वैतपरत्वेऽनारम्भणीयत्वप्रसङ्गेनाद्वैतपरत्वं नोपपद्यत इति सिडम् ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy