SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS iil71 రుధియో నామ సంవత్సరం జ్యేష్ట శు - జయవారం వరకు ప్రతిలో వున్న క్రమాన తెత్తిరీయ వ్యాభ్యాసం వ్రాసి ఇచ్చెను . 13-6-088 దేశికాచా ర్యేణ లిఖిత మిచు గవర్మంటు పుస్తకశాలాయై. D. No. 17616 Pages, 96. Lines, 10 on a page. Devanagari. Good. Extent, 470 granthas. रतिरहस्यम् by हरिहर । RATIRAHASYAM by Harihara. Begins on fol. la of the MS. described under D. No. 12793. Contains Paricchedas 1 to 4 complete, and 5 incomplete. Same work as that described under D. No. 3899 with the introductory stanzas in the beginning as given below. This work is also called Srngāradipikā. Beginning : केशवेशानलोकेशसुरेशादिसुरादयः । मूर्ना वहन्ति यस्याशां तमाडे भीनकेतनम् ॥ यदधीनं जगत्सर्वमानन्दं परमं नृणाम् । यदायत्तमहं नौमि तास्त्रियो वामलोचनाः ।। लोकोपकारकं कामशास्त्रं येन प्रवर्तितम् । ते कृपारसवाराशिं वात्स्यायनमहं भजे ॥ वाणी प्रणम्य शिरसा बालानां ज्ञानसिम्हये । स्त्रीपुनपुंसकं स्वल्पं वक्ष्ये शास्त्रविनिश्चितम् ॥ शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । वीभत्साद्भुतशान्ताख्या रसाः पूर्वेरुदाहृताः ।। रौद्राद्भुतस्तथा वीरः पंरागेण प्रगीयते । Colophon: इति श्रीसर्वविद्यासहजसारस्वतानवद्यचन्द्रनामाङ्क. __रामविद्वन्मणिकुमारहरिहरनामकवि विरचितायां शृङ्गारदीपिकायां रतिरहस्ये चतुर्थः परिच्छेदः समाप्तः ।। For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy