________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11170
A DESCRIPTIVE CATALOGUE OF
D. No. 17615
Pages, 336. Lines, 10 on a page.
Telugu. Extent, 1890 granthas.
तैत्तिरीयोपनिषदृत्तिः-मिताक्षरा by गोविन्दराज । TAITTIRIYOPANIŞADVRTTIŅ--MITĀKŞARĀ by Govindarāja.
Begins on fol. 13a of the MS. described under D. No. 9871.
Similar to the work described under R. No. 17.
Complete.
Beginning :
वेदाय वेदवेद्याय वेदव्यासाय विष्णवे । लक्ष्मणार्याय शठाजिगुरवे च नमो नमः ॥ श्रीमल्लक्ष्मणयोगीन्द्रसूक्तिसूचितया दिशा ।
तैत्तिरीयोपनिषदां वृत्ति कुर्वे मिताक्षराम् ।। श्रियः पतिरवाप्तसमस्तकामः तमस्तकल्याणगुणकः सर्वेश्वरः प्रलयनिमग्नान् जीवानवलोक्य दयमानमनास्तेषां स्वचरणकमलसमाश्रयणोपकरणानि करणकलेबराणि वितीर्य हेयोपादेयपरिज्ञानाय स्वशासनरूपं वेदाख्यं शास्त्रं प्रवर्तयामास । तच्च त्रिविधम् । विधिमन्त्रार्थवाद. भेदात् ।
Colophon :
इति श्रीशठरिपुगुरुवरचरणसेवासमाधगतवेदान्त युगलप्य कौशिक कुलतिलकवरदाचार्यनन्दनस्य गोविन्दराजापरनामधेयस्य रामानुजदासस्य कृती वेदान्तहृदये तैतिरीयविवृतौ प्रथमः प्रपाठकः ।
End:
___अत्र पूर्वोक्तस्य ब्रह्मविद्याफलस्यानुकर्तिनात् पूर्वोक्तविद्याङ्गमियं पुरुषविद्येत्यवगम्यते । तस्यैवं विदुष इत्यार्यविद्याङ्गसूचनाञ्च ।
Colophon:
॥ इति द्वितीयः प्रपाठकः । उपनिषद्गाप्यं गोविन्दराजीयं समाम् ॥
For Private and Personal Use Only