SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11169 प्रकरणयुक्तिचिन्तामणित्रिवर्गमहेन्द्रमातलिसञ्जल्पयशोधर महाराजचरित महाशात्रवेधसा श्रीमत्सोमदेवसूरिणा विराचितं नीतिवाक्यामृतं नाम राजनीतिशास्त्रं संपणम् । . Pages,24. D. No. 17614 Lines, 20 on a page. Devanagari. Extent,240granthas. गौरीप्रतिष्ठाविधिः । GAURIPRATIŞTHĀVIDHIŅ. Begins on fol. 9b of the MS. described under D. No. 15368 Contains Patalās 15 to 19. Complete. On the rnles for the installation of the sacred image of Goddess Gauri. Beginning : भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक : त्वत्प्रसादाच्छूतं सर्वं गुहस्य स्नपनादिकम् ।। मत्प्रतिष्ठा समाचक्ष्व यदि स्यात्परमेश्वर । त्वत्तोऽहं श्रोतुमिच्छामि पूर्वलोकहिताय वै । ईश्वर उवाच हन्त ते कशयिष्यामि त्वत्प्रतिष्ठां वरानने । यत्कृत्वा सिद्धिमामाति परसंयुक्तमादश ! एवं सर्व क्रमात् कृत्वा प्रतिष्ठां तत आरभेत् । सपमान्नवमाहाप पञ्चमाहा शुभेऽहनि !' Colophon : इति गौरीप्रश्ने पनदशः पटलः । End : __ओं उमादेव्यै नमः । ओं गौर्यै नमः । ओ शिवायै नमः । ओं रुद्राण्यै नमः । ओं पार्वत्यै नमः | ओं भवान्यै नमः । ओं विश्वभवाय नमः । ओं शिवशक्तयै नम । ओं स्कन्दमात्रे नमः । ओं सुभगायै नमः । ओं सुभगाय विद्महे महामालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् । Colophon : इति गौरीप्रश्ने मन्त्रपटलः । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy