SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11172 À DESCRIPTIVE CATALOGUE OF End : स्तनमालिननरवातों गण्डपालीन् विचुम्बन् कठिनकुचयुगेनाकृष्य पार्श्व नरवाः । अधरमुपलिहन् दोर्मूलचञ्चत्कराग्रैः ___ कृतघनपरिरम्भो दावयत्यहि युग्मे ॥ ॥ तृतीयागं श्लिष्यन्निबिडतरमासाद्य पुलकां मुहुर्बाहोर्मूले मृदुललिनपार्श्वः कररूहै । भुजौ पीडन् कण्ठे । D. No. 17617 Pages, 31. Lines, 10 on a page. Devanagari. Good. Extent, 184 granthas. महिषशतकम् by कुट्टिकवि । MAHIŞASATAKA by Kulţikavi or Bālakavi or Vānccheśvara. Begins on fol. 39a. of the MS. described under D. No. 11424 Incomplete. Contains 77 stanzas only. The poem apparently in praise of the buffalo. This has recently been printed in the journal of the Sri Sankara Gurukulam at Srirangam. Beginning : रवस्त्यत्तु प्रथमं समस्तजगते शस्ता गुणस्तोमतः सन्तो ये निवसन्ति ये च सुजनास्तेऽमी शिवानुग्रहात् । धर्मिष्ठे पथि सञ्चरन्त्ववनिपा धर्मोपदेशारताः तेषां य भुवि मन्त्रिणस्सुमनसस्ते सन्तु दीर्घायुषः ॥ १ ॥ ये जाता विमलेऽत्र भोसलकुले सूर्येन्दुवंशोपमे राजानश्चिरजीविनश्च सुखिनस्ते सन्तु सन्तानिनः । एतद्वंशपरम्पराक्रमवशात्सभ्यास्समभ्यागताः ते सन्तु प्रथमानमानविमवा राज्ञां कटाक्षोमिभिः ॥ २ ॥ नानाजिप्रभुचन्द्रमानुसहजेन्द्रानन्दरायाइयो विख्याताः प्रभवो गताः श्रितसुधीसन्दोहजीवातवः ।। विद्यायां विषबुद्धयो हि वृषलास्सभ्यास्त्विदानींतनाः किं कुर्वेऽम्ब कृषे वनामि शरणं श्वामेव विश्वानिम् (') For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy