SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11117 D. No. 17508 Telugu. Slightly injured. Extent. 100 granthas. Pages, 20. Lines, 6 on a page. आदित्यहृदयम् । ADITYAHRDAYAM Bogins on fol. 7a of the MS. describod under D. No. 17506. Complete. Similar to the work described under D. No. 5967. Beginning : अर्जुन उवाच-- ज्ञानं च धर्मशास्त्राणां गुह्याद् गुह्यतरं तथा । मया कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥ सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव । यच्छ्रुत्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः । भक्तया पृच्छामि देवेश कथयस्व प्रयत्नतः ॥ सूर्यभक्ति करिष्यामि कथं सूर्य प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन माधव । श्रीभगवानुवाच - रुद्रादिदेवतैस्सर्वैः पृष्टेन कथितं मया । वक्ष्येऽहं कर्मविन्यासं शृणु यत्नेन पाण्डव ॥ अर्जुन उवाच -- नारायण सुरश्रेष्ट पृच्छामि त्वां महायशः । कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् ॥ End : नमोऽस्तु सूर्याय सहस्रभानवे सहस्रसंख्यान्वितसंभवात्मने । सहस्रयोगोद्भवभाव योगिने संहस्रसंख्यायुगधारिणे नमः ॥ अग्निमीळे नमस्तुभ्यं - For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy