SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11116 शिवशर्मोवाच End : www.kobatirth.org Pages, 11. Lines, 7 on a page. Telugu. काशीखण्डः । KĀŚIKHANDAH. Begins on fol. 2a of the MS. described under D. No. 17506. Complete. Contains the 9th Adhyaya only of the Käsikhanda. Beginning: गणा ऊचुः A DESCRIPTIVE CATALOGUE OF D. No. 17507 Good. शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिणेत्रं शूलं वज्रं च खङ्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः । दिव्यालङ्कारधारिण्यो दिव्यभोगसमन्विताः ॥ Acharya Shri Kailassagarsuri Gyanmandir Extent, 120 granthas. Colophon : एता वरविलासिन्यो यज्ञभाजां प्रियङ्कराः । गीतज्ञा नृत्यकुशला वाद्यविद्याविचक्षणाः ॥ कामकेलिकलाभिज्ञा द्यूतविद्याविचक्षणाः । रसज्ञा भाववेदिन्यश्चतुराश्राश्चितोक्तिषु ॥ नानादेशविशेषज्ञा नानाभाषास् कोविदाः । ब्राह्मणः सततं श्राव्यमेतदाख्यानमुत्तमम् । वेदपाठेन यत्पुण्यं तत्पुण्यं फलदायकम् ॥ ब्राह्मणा क्षत्रियाः वैश्याः शृण्वन्तोऽध्यायमुत्तमम् । पातकानि विसृज्येह गतिं यास्यन्त्यनुत्तमाम् ॥ For Private and Personal Use Only इति काशीखण्डे सूर्यलोकवर्णनं नाम नवमोऽध्यायः ।
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy