________________
Shri Mahavir Jain Aradhana Kendra
11116
शिवशर्मोवाच
End :
www.kobatirth.org
Pages, 11. Lines, 7 on a page. Telugu.
काशीखण्डः ।
KĀŚIKHANDAH.
Begins on fol. 2a of the MS. described under D. No. 17506.
Complete.
Contains the 9th Adhyaya only of the Käsikhanda.
Beginning:
गणा ऊचुः
A DESCRIPTIVE CATALOGUE OF
D. No. 17507
Good.
शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिणेत्रं शूलं वज्रं च खङ्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः । दिव्यालङ्कारधारिण्यो दिव्यभोगसमन्विताः ॥
Acharya Shri Kailassagarsuri Gyanmandir
Extent, 120 granthas.
Colophon :
एता वरविलासिन्यो यज्ञभाजां प्रियङ्कराः । गीतज्ञा नृत्यकुशला वाद्यविद्याविचक्षणाः ॥ कामकेलिकलाभिज्ञा द्यूतविद्याविचक्षणाः । रसज्ञा भाववेदिन्यश्चतुराश्राश्चितोक्तिषु ॥ नानादेशविशेषज्ञा नानाभाषास् कोविदाः ।
ब्राह्मणः सततं श्राव्यमेतदाख्यानमुत्तमम् । वेदपाठेन यत्पुण्यं तत्पुण्यं फलदायकम् ॥ ब्राह्मणा क्षत्रियाः वैश्याः शृण्वन्तोऽध्यायमुत्तमम् । पातकानि विसृज्येह गतिं यास्यन्त्यनुत्तमाम् ॥
For Private and Personal Use Only
इति काशीखण्डे सूर्यलोकवर्णनं नाम नवमोऽध्यायः ।