SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11118 Colophon : इति भविष्योत्तरपुराणे कृष्णार्जुनसंवादे आदित्यस्तोत्रं संपूर्णम् । End : Pages. 3. Lines, 6 on a page. 20 granthas. सूर्यद्वादशार्यास्तोत्रम् । Colophon : A DESCRIPTIVE CATALOGUE OF D. No. 17509 Acharya Shri Kailassagarsuri Gyanmandir SURYADVĀDASARYASTOTRAM. Begins on fol. 16b of the MS. described under D. No. 17506. Complete. Similar to the work described under D. No. 11312. Beginning: अस्य श्रीसूर्यनारायण स्तोत्रस्य भगवानृषिः । अनुष्टुपूच्छन्दः । श्रीसूर्यनारायणो देवता । श्रीसूर्यनारायण प्रीत्यर्थे जपे विनियोगः । नमो भगवते पूष्णे विश्वरूपाय ते नमः । ज्योतिर्मपाय सूर्याय नमस्त्रैलोक्यचक्षुषे ॥ नमस्त्रैलोक्यनेत्राय कालकर्त्रे नमो नमः । सप्ताश्वरथसंयुक्तसप्तद्वीपचराय ते ॥ Telugu. Slightly injured. Extent, इति द्वादशार्यास्तोत्रं संपूर्णम् । मन्त्रैर्द्वादशभिर्नित्यं यः पठेत् प्रयतो नरः द्वादशायं नमस्कारं स्तोत्रं द्वादशसंख्यकम् । दत्वा सकलपापेभ्यो रोगेभ्यो मुच्यते भयात् । आयुरारोग्यमैश्वर्यं लभते नात्र संशयः । सप्तम्यां भानुवारे च द्वादश्यामर्कवासरे | नमस्कारार्ध्य पठनैर्द्वादशावृत्तिसंयुतैः || द्वादशाब्दफलं देवि लभते नात्र संशयः । चैत्रमासेन वै सार्धमुक्ते केन क्रमेण तु ! मन्त्रेणानमस्कारैर्यः करोत्यर्कपूजनम् | सर्वान् कामानवाप्नोति सूर्यलोकं स गच्छति ॥ For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy