SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: देशः www.kobatirth.org 1 THE SANSKRIT MANUSCRIPTS तिलतैलमजाक्षीरं कूश्माण्डं सक्तुकं समम् । तेन लिप्ते स्तनौ भूयः प्रत्यागच्छति कौतुकम् ! मयूरोत्थेन पित्तेन लिप्तहस्तेन मर्दयेत् । निर्गुण्डीपत्रकं भूमौ क्षिप्तं भवति वस्त्रकम् ॥ तद्वत्तु शिखिपित्तन निम्बपत्राणि वृश्चिकाः । इत्येवं सर्वयोगानां मन्त्रराजं शिवोदितम् । पूर्वसे वायुतं जप्त्वा ततः सिद्धयति कौतुकम् ॥ ओं नमो भगवते रुद्राय ओड्डामरेश्वराय बहुरूपाय नानारूपधारिणे हतइस नृत्यनृत्य नाना कौतुकेन्द्रजालदर्शनाय हुं फट् ठठ स्वाहा | जनेन मन्त्रेण सर्वयोगा अभिमन्त्रिताः सिद्धा भवन्ति । Colophon and End: इति श्रीमरुतन्त्रे मन्त्रखण्डे अथ यक्षिणीसाधनम् । सर्वासां यक्षिणीनां तु ध्यानं कुर्यात्समाहितः । 9 Acharya Shri Kailassagarsuri Gyanmandir कौतूहलेन्द्रजाल नाम एकादशोप 11095 D. No. 17464 Palm-leaf. 18 x 1inches. Pages, 150. Lines, 7 on a page. Grantha. Injured. Extent, 2,034 granthas. Incomplete. Contains 1 to 37 Sargas in Sundarakānda. Same work as that described under D. No. 5009. रामायणव्याख्या - श्रृङ्गारतिलकम् by गोविन्दराज | RAMAYANAVYAKHYA-ŚṚNGĀRATILAKAM by Govindarāja. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy