________________
Shri Mahavir Jain Aradhana Kendra
11096
ज्ञानसारः ।
JÑĀNASĀRAH.
Pages, 16. Lines, 8 on a page.
thas.
www.kobatirth.org
End :
A DESCRIPTIVE CATALOGUE OF
D. No. 17465
Begins on fol. 32a of the MS. described under D. No. 4544.
Incomplete.
Contains 1 to 3 Patalas.
Similar to the work described under R. No. 3109 (h).
Beginning:
**
Telugu. Good. Extent,
Acharya Shri Kailassagarsuri Gyanmandir
वाणी लोकेशवानितां वरामयकरांम्बुजाम् । बन्दे राकेन्दुवदनां वाग्विलासविधायिनीम् ॥ सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । सुब्रह्मण्यं सदानन्दं मद्गुरुं प्रणतोऽस्म्यहम् ॥! ओं नमः परमानन्दखण्डामामिततेजसे । सुब्रह्मण्याय विदुषे प्रसन्नाय नमो नमः ॥ यस्याचिन्त्यं परमतिविमलं रूपमव्यक्तमेवे -
त्याम्नायोक्तं तदपि तमहो गम्यमेवाप्यवाच्यम् ।
तत्पादाब्जं सततमपि हृदि ? ध्यायिनां वासुलभ्यं सुब्रह्मण्यं मम गुरुममितानन्दकन्दं भजामि ।
#
*
वेदवेदान्तसिद्धान्तसारं संयमिनां प्रियम | ज्ञानसारमिति प्रोक्तं संवादं कुरुशिष्ययोः ॥ कश्चिन्मुमुक्षुर्मेधावी ब्राह्मणो वेदविच्छुचि । स्वगुरुं वीक्ष्य शुद्धात्मा वचनं चेदमब्रवीत् ।
श्रुत्वा गुरोर्वचनतः परमात्मतत्वमानन्द माद्यमणुरूपमेवक्ष्य तस्मिन् ।
For Private and Personal Use Only
259 gran