SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11096 ज्ञानसारः । JÑĀNASĀRAH. Pages, 16. Lines, 8 on a page. thas. www.kobatirth.org End : A DESCRIPTIVE CATALOGUE OF D. No. 17465 Begins on fol. 32a of the MS. described under D. No. 4544. Incomplete. Contains 1 to 3 Patalas. Similar to the work described under R. No. 3109 (h). Beginning: ** Telugu. Good. Extent, Acharya Shri Kailassagarsuri Gyanmandir वाणी लोकेशवानितां वरामयकरांम्बुजाम् । बन्दे राकेन्दुवदनां वाग्विलासविधायिनीम् ॥ सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । सुब्रह्मण्यं सदानन्दं मद्गुरुं प्रणतोऽस्म्यहम् ॥! ओं नमः परमानन्दखण्डामामिततेजसे । सुब्रह्मण्याय विदुषे प्रसन्नाय नमो नमः ॥ यस्याचिन्त्यं परमतिविमलं रूपमव्यक्तमेवे - त्याम्नायोक्तं तदपि तमहो गम्यमेवाप्यवाच्यम् । तत्पादाब्जं सततमपि हृदि ? ध्यायिनां वासुलभ्यं सुब्रह्मण्यं मम गुरुममितानन्दकन्दं भजामि । # * वेदवेदान्तसिद्धान्तसारं संयमिनां प्रियम | ज्ञानसारमिति प्रोक्तं संवादं कुरुशिष्ययोः ॥ कश्चिन्मुमुक्षुर्मेधावी ब्राह्मणो वेदविच्छुचि । स्वगुरुं वीक्ष्य शुद्धात्मा वचनं चेदमब्रवीत् । श्रुत्वा गुरोर्वचनतः परमात्मतत्वमानन्द माद्यमणुरूपमेवक्ष्य तस्मिन् । For Private and Personal Use Only 259 gran
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy