SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11094 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF कथितं सर्वदा सिद्धैर्दुष्टदण्डो विधीयताम् । येनाहतं गृहं क्षेत्र कलत्रं धेनुधान्यकम् ॥ मानवाखण्डितं येन तस्य दण्डो विधीयते । ओड्डोशं यो न जानाति स रुष्टं किं करिष्यति ॥ तस्मात् सर्वप्रयत्नेन दुष्टदण्डो विधीयताम् । येन हन्तीति कूटेन सोऽतिशोकेन सिद्धयति ॥ पश्चाङ्गुलं त्विकत्रस्य कालं ग्राह्यं पुनर्वसौ (?) | सप्ताभिमन्त्रितं गेहे निखन्योच्चाटनं भवेत् ॥ ओं लोहितमुखे स्वाहा हन हन, दह दह, पच पच, शीघ्रमुच्चाटय उच्चाटय हु फट् स्वाहा | नगस्थिकीलकं द्वारे निरखन्याच्चतुरङ्गुलम् | मन्त्रयुक्तमरिद्वारे सत्यमुच्चाटनं भवेत् ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir नमो भगवते रुद्राय अमुकं गृह अमुकं गृह्ण पच पच त्रासय त्रासय त्रोटय त्रोटय नाशय नाशय पशुपतिराज्ञापयति ठ ठ । उक्तयो गस्य मन्त्रः । ओ श्री भैरवानन्दाज्ञा, श्री वीरभद्राज्ञा, एवं जंबादिमन्त्राणां सर्वमन्त्रप्रयोग णामष्टोत्तरशताभिमन्त्रेण प्रयोक्तव्याः । इति श्रीमरुतन्त्रे मोहनखण्डं नाम पञ्चमोपदेशः । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy