SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8196 A DESCRIPTIVE CATALOGUE OF Colophon: आत्रेयान्वयदुग्धसिन्धुशशिनो योऽनन्तनारायणात् संजज्ञे नरसिंहसूरिरजितैकान्ती च लक्ष्मीसुतः । श्रीमत्कृष्णविलासनामनि कृतौ तस्य प्रवाचः कवेः आश्वासो भुवि षोडशोऽपि विदुषां मोदाय जीयाचिरम् ।। आत्रेयान्वयदुग्धसिन्धुलसितानन्ताङ्कनारायणस्फायनाभिसमुत्थितो मधुरया श्रुत्याहितानन्दथुः । भारत्या चतुराननो भुवि कविः कोऽपीशिर्निर्ममो वाचाश्चोदयनप्रपञ्चमजितक्रीडास्पदं निर्ममे || ___No. 12230. गोदापरिणयचम्पुः. GODĂPARIŅAYACAMPUH. Pages, 78. Lines, 20 on a page. Begins on fol. 37a of the MS. described under No. 1904. Complete in five Stabakas. This Campukávya treats of the marriage of Godā or Áņďal, daughter of Visnucitta, with Raiganātha, the deity : worshipped at Śrīrangam; and was composed by Vödadbinitbamahācārya. Beginning: कल्याणं करुणासारशीतलापाङ्गवीक्षणैः । कुर्वती पातु मां नित्यं गोदा वेदान्तदीपिका ॥ गोविन्दानन्दजननी कोमलार्थपदावलीम् । गोदा ददातु मे वाणी मोदाय कविचेतसाम् ।। गोदापरिणयं वक्तुं तदादेशेन निर्भया । चपला मम जिहेयं चम्पुमारभते बुधाः ॥ अस्ति प्रशस्ता दिशि दक्षिणस्यां श्रीधन्विनव्येति पुरी पुराणी।। यद्वैभवो विष्णुपदाभिलाषवार्ता च दूरीकुरुते नराणाम् ॥ यत्र चारुणमणिकिरणैरेव निरस्तेषु समस्तेषु तमिस्रेषु . चम्पकारण्यमित्यारण्यशरण्यमस्त्यरण्यम् । वटेश्वरपुराख्यया मुनिभिरीडिता या त्वभूत् पुरा तदनु धन्विना शबरवंशजातेन च । * For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy