SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir नवीकृतमहोदया पुनरभूत्तदीयाख्यया प्रसिद्धनिजवैभवा जगति धन्विनव्येति च ॥ तस्यामभूत्तनुभृतां भुवि मुक्तयुपायानादेशतो मुररिपोरनुदर्शयिष्यन् । तार्क्ष्यस्स्वयं द्विजवरस्य मुकुन्दनाम्नः श्रीविष्णुचित्त इति शान्त गुणस्तनूजः ॥ काले तस्मिन् कलिकलुषितं कालमालोक्य भीतः राजा पाण्ड्यो निशि स मधुरां शोधयिष्यन् पुरीं स्वाम् । तस्यां पुर्यौ द्विजवरशुभाचारसंवीक्षणार्थ वेषच्छन्नो निजपरिजनानभ्युपेतः प्रतस्थे | इत्याकर्ण्य नरेन्द्र भाषितमिदं सभ्याश्च तत्त्वं परं निश्चेतुं विवदन्त एव बहुधा तन्निश्चयार्थ पुनः । मन्त्रैव्योम्नि निबध्य शुल्कमवदंस्ते संविदं यः परं तच्वं निश्चिनुते तदस्य निपतेच्छुल्कं च पाणाविति ॥ काले तस्मिन्नथ वटमहाधामनामा परत्वं स्वस्यैवेति प्रचुरकृपया प्राह विष्णोः परत्वम् । नान्यस्यास्ति स्फुटमिति वदन् पाण्ड्यभूपालगोष्ठयां विद्याशुल्कं हर तदधुना विष्णुचित्तासेति ॥ 8197 Colophon : इति गोदा पुरोहितेन वेदाधिनाथमहाचार्येण विरचिते गोदापरिणये चम्पु - काव्ये चतुर्थस्तबकः ।। End : For Private and Personal Use Only गोदापरिणय सन्तोषेण स तत्कालोचितशीघ्रवाहिने विनयवते वैनतेयाय व्यादिशदेकासनेऽप्येकदेशाध्यासनम् ॥ कन्यानुरागस्य तथात्मभर्त्रे श्रीविष्णुचित्तस्सदृशं सभायाम् । भूषाम्बरालेपन पुष्पमाल्यैरपूजयतं त्रिदशादिपूज्यम् || पश्यन्त्यस्तं सुरुचिरवरं गोदया भक्तियुक्ताः तस्य पुर्यामखिलजनता नित्यहृष्टा बभूवुः । गेहे गेहे निरवधिरभूत् सर्वसम्पत्समृद्धिः काले काले निरमुचदपि प्राणिनां वृष्टिमिन्द्रः ॥
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy