SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS.. 8195 (व्या) ॥ पुराणप्रस्तावस्योपोदातमाह-श्रीवत्सेति । श्रीवत्सो लाञ्छनं मतमित्यमरः । तेनोज्वलं वक्षः यस्य तस्मिन् धर्मात्मनामववेन । परीक्षिदिति । नृपः भूमेः पतिरभूदित्यन्वयः । (मू) । श्रीमान् स स्वपितामहातुलयशःशुभ्रीकृते भूतले शीतांशावुदितं कलङ्कमिव संपश्यन्नवश्यं कलिम् । एतस्यापनुनुत्सया स्वसमये युक्तं चतुर्भिर्हयै रारुह्य व्यचरद्रथं वसुमती पार्थापदानाङ्कितम् !; अथ तत्र कुत्रचिद्विविक्ते देशे भृशमुद्विमामुत्नवदश्रुपरिप्लुतापाङ्गां गामेकां तदन्तिके विषीदन्तमनर्गलगलितबाष्पधारानियन्त्रितनयनयुगलं धवलं विलूनचरणं वृषभं च तदुपान्ते वृषलमप्यतिनिशितकृपाणपाणि कृपाशून्यमषश्यहप्राक्षीच स सव्यथं तन्मिथुनम् । Colophon : आत्रेयान्वयदुग्धसिन्धुशशिनो योऽनन्तनारायणात् संजज्ञे नरसिंहसूरिरजितैकान्ती च लक्ष्मीसुतः । श्रीमत्कृष्णविलासनामनि कृतौ तस्य प्रवाचः कवेः आश्वासः प्रथमश्चिराय विदुषां मोदाय जीयादयम् ॥ श्रीमत्कृष्णविलासविशदीकरणविचक्षणे कलानिधिनानि व्याख्याने प्रथमकल्लोलः सम्पूर्णः ॥ End : आनन्दस्स त(स)नातनोऽखिलजगजन्मादिहेतुस्स्वराडात्मा जन्मगुहाशयो हरिरसावव्यादभव्यापहः । ऊतीः स्वाः पिबतस्सतः श्रुतिरसज्ञेनान्वहं सादरं साधूत्पादितसम्पदायुरगदापेक्षैः कटाक्षौश्चरम् ।। मार्कण्डेयवयःप्रमाणकलितैराकल्पशोभान्वितैराश्वासैस्सहितान् स्वजाड्यहरणादस्मादपूर्व पदम् । व्युत्पत्तेरपि दुर्गमां जिगमिषोः पारीणतां धीमतः चम्पोः किं हरितोषणाद्विजयते विज्ञानदानक्षमम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy