SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8198 End : ___इति विलासकृष्णप्रसादलब्धमधुरकवितावितीर्णकीर्तिस्फूर्तेलक्ष्मणकवेः कृती चम्पुकृष्णविलासे चतुर्थस्स्तबकः ॥ कविचर्याः समर्यादास्तुर्ये स्तबकतल्लजे । चातुर्यमेकमेवात्र निर्मर्यादं विलोक्यते ॥ स्फुरद्रसश्रीस्सुमनोमनोहरश्रवोऽवतंसस्स्तबकः कृतिश्रियः । विलोकयन्तं पुरुषोत्तमं मुहुर्न काममामोदभरान् नयेत् कथम् ।। कदापि रूपेण भिदा न किञ्चिन्ममादिवर्णेन मनाग् भिदैव । तदावयोस्सख्यमितीव मत्वा चमत्कृति मत्कृतिमालिलिङ्ग ॥ त्यजत युवतिलोका गौरवेणाभिमानं भुवनविजयहेलालम्पटः पन्न . : । ___No. 12229. कृष्णविलासचम्पुः, कलानिधिव्याख्यासहितः. KRSNAVILÄSACAMPUỊ WITH THE COMMENTARY, KALĀNIDHI. Substance, paper. Size, 111 x 83 inches. Pages, 531. Lines, 18 on a page. Character, Dāvanāgari. Condition, good. Appearance, now. The text is complete; but the commentary breaks off. in the 19th stanza of the 14th Āsvāsa (Kallola). A Campu in 16 Āśvāsas based on the story of the Bhāgavata : by Narasimhasūri, son of Lakşmi and Anantanārāyaṇa of Ātrāyagātra. The commentary is called Kalānidhi and the commentator's name is not given. Beginning : (मूलम् ) ॥ आनन्दे चिति सत्यनन्ययुजि च स्वस्मिन्नविद्याकृत प्रारम्भादसतो निवृत्तमनसामस्मादबुद्धात्मनाम् । एतत्तथ्यमिव स्वसङ्गततया तन्वन् जगद्यस्स्वरा डात्मैवात्मविदां विभाति स सदा वो वासुदेवोऽवतात् ॥ (व्या) ॥ श्रीमत्कृष्णविलासमप्रतिममुद्भूतं नृसिंहात्मके कालिन्दीपुलिने समस्तविबुधामोदावहं चान्वहम् । उत्साघोरु तमो विवक्षितरसाविष्कारसंवारकं गोभिस्साधु कलानिधिस्तु विशदीकर्तु कृती द्योतताम् ॥ कोशव्याकरणप्रबोधितवचश्शक्तिग्रहाणां सतां सेयं निर्विशयं सुबोधपदसन्दोहाकृतिर्दृश्यते । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy