SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8187 THE SANSKRIT MANUSCRIPTS. हीलस्याजस्य कोपापनयनमनसाश्लेषहर्षप्रकर्षा सेयं श्रेयांसि देयात्सनवनवरसासारसारस्वतानि ॥ भक्षैर्लक्षैः प्रपूर्णोदरदरणदरोद्यन्त्रिताहीन्द्रबन्ध ग्रन्थावाभोगपुच्छं गलति निगलितान्वक्रतुण्डेन मृद्गन् । मन्दं तुन्दादधस्ताद्गमयितुमुदयद्दोषनिम्नांश्च विघ्नान निघ्नन्विप्नेश्वरस्सन्दिशतु च कुशल श्रीसमृद्धिं सुबुद्धिम् ॥ विष्वग्व्यस्यजटालीदलितगलदुडुव्यभ्रवर्षोदबिन्दुभ्रान्त्या यानापयानानवसरविसरचातकवातकं यत् । क्षुभ्यद्भश्यत्सुमेरुभ्रमणचकितहृन्मानवद्यौवतद्रा गाश्लेषप्राप्तिहृष्यन्मरुदभिलषितं नर्तनं शार्वमन्यात् ।। कल्याणानि क्रियान्नः क्षितिधरकमठ श्रीफाणग्रामणीदि. ग्दन्तिव्रातातिभारासवगलदसृगारम्भशुम्भनिशुम्भम् । शम्भोस्सम्भ्रान्तमूर्धक्षुभितसुरसरिचन्द्रनिष्यन्दबिन्दु. त्रुट्यत्तारालिहारात्य[क]मलकमलजाताण्डवत्ताण्डवं यत् ॥ स्वेशः स्वःपद्मिनीसंग्रहण(विधि)शठयद्धान्तिकोपोपशान्त्या नत्या नम्रशमौलेर्गलदमरसरित्क्षालितस्वाशिरव्यात् । । सूर्यार्यस्नेहमोहादशिथिलपाररम्भादरास्सूचयन्तीवा? वा एष इत्याशयमपि च शिवः सृष्टिदक्षो मयेति ।। कालिन्दीकापुञ्जे गलितनिजसुखान्तमृणाली मरालीपाली नालीकनेत्राः प्रमदसमुदयादुच्छ्रसन्नीविबन्धाः । गावो यत्पारवश्यादवसितयवसग्रासलिप्साश्च सद्यः श्रेयांसि श्रावयेयुर्मुरहरमुरलीमाधुरीधीरनादाः ॥ सेवाहेवाकदेवाशरशरजमुखीवक्त्रचित्रानुबिम्बच्छद्मोद्यत्पद्ममालाभ्रमजनकमणीमालिकामध्यरत्ने । संक्रान्तप्रान्तलोकप्रतिफलनवशादर्शयन्तीव नृणां स्वप्राणत्राणतुल्यादरभरणमसौ शर्म निर्मातु मे श्रीः ॥ फलभ्रान्त्या श्रान्त्या गलितरविसन्त्यागचतुरं महारक्षोवोदलनविषमाक्षोपमबलम् । सदा श्रीमद्रामस्मृतिविनतिभूमप्रकृतिकं हनूमन्तं शान्तं कनकगिरिकान्तं सुकलये ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy