SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8186 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF तत्कालेऽतिप्रशस्तस्थिरतरहर से वाप्तघोरप्रतापः पुत्रो वैरोचनेः सन्त्रुटितरिपुबलः पूर्वदेवाधिनाथः । मध्याह्नातिप्रदीप्तप्रतिभयदिनकृन्मण्डलक्लान्तिदायि स्वोष्मा बाणाभिधानो दनुजकुलपुरे शोणिताख्ये रराज 11 तदनु गिरिशकारुण्यामृतासारसिन्धोरपरसरसिजाक्षप्राणनाथासमाना 1 सुममृदुतरगात्री पश्यदानन्ददात्री समजनि दनुजेन्द्रात्सा छुषा नाम कन्या || सा तं कलायकुसुमोपमचारुकान्ति कामात्मजं सरसिजेक्षणमात्मनाथम् । लावण्यसञ्चयसुधापरिमृष्टगात्रमाजानुबाहुमनिरुद्धमुषा ददर्श ॥ page. old. Acharya Shri Kailassagarsuri Gyanmandir मन्मथात्मजेन मुकुलित कोमलारुणसरोज शोभमतिमनोहररत्नखचिताङ्गुलीयतल्लजोल्लसितं दितिजराज नन्दिनीकरारविन्दं ग्राहयामास । इतः परं मन्मथसङ्गराय शराः कराङ्गल्य इमा उषायाः । इतीव मत्वाम्बुजकोमलं तत्करं सुहृष्टो जगृहेऽनिरुद्धः || क्षितिभरममुमेवं संहरन् शिष्टदुःखं सकलमपि दयालुर्द्वारवत्यां मुकुन्दः । नृगनरपतिमोक्षव्याजतो वृष्णिवर्यानुदितविमलबोधान् सञ्चिकीर्षुर्न्यवात्सीत् ॥ No. 12226. कालिन्दीमुकुन्दचम्पु:. KALINDIMUKUNDACAMPUḤ. Substance, palm-leaf. Size, 173 x 13 inches. Pages, 138. Lines, 9 on a Character, Telugu. Condition, slightly injured. Appearance, Begins on fol. 1a. The other work herein is Haribhaktisudharasa 70a. Complete. This Campukavya celebrates the marriage of Yamuna and Lord Krana. The author, whose name is not given, mentions the poets Kalidäsa, Amaruka, Bhavabhūti, Bána, Côra and Harsa. The copyist's name is given as Cakrapakavi. Beginning : पद्मा पद्मासनस्था सहृदयसदया शारदा शारदाम्रादश्रीरक्षमालाभयवरस कलक्काणवीणाङ्कपाणिः । सानन्दस्पन्दमन्दस्मित मधुरसुधार्द्राधरान्तागमान्तानाता माता गिरां मे नटतु च रसनैकान्तरङ्गेऽन्तरङ्गे || या स्रष्टृ रूपसृष्टिव्यवहृतिसदुपायात्मनामप्रपञ्चाकार स्वैरस्वखेला सहन कलहसन्नाहवाकूपारतन्त्र्यात् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy