SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8169 No. 12207. विक्रमार्कचरितम्, VIKRAMARKACARITAM. Pages, :58. Lines, 10 on a page. Begins on fol. 2336 of the MS.described under No. 11613. Complete. A poem containing a series of 32 stories which are said to have been narrated to king Bhāja by 32 images placed on 32 steps attached to Vikramāditya’s throne when the former wanted to attend on it for seating himself therein. This work is also called Dvātrimsatsālabhañjikā. Beginning: पुरा लङ्केश्वरभुजाकेयूरनिकोपले । शैले शैलेन्द्रसुतया जगदे जगदीशिता ॥ देव चित्रकथाः काश्चिदन्तरालस्यमोचनी । मह्यं शुश्रषवे ब्रूहि मनःप्रहादिनीश्शुभाः ॥ अथोवाच महादेवो भवानी प्रीतमानसः । शरच्चन्द्रांशुनिष्यन्दसुधामधुरया गिरा ॥ अस्ति सिंहासनं किञ्चिद्गृहमीयं महत्तरम् । परितस्तस्य विद्यन्ते द्वात्रिंशत्सालभञ्जिकाः ॥ कदाचिदुचिते काले कलाकुशलसङ्कले । भोजराजसभामध्ये कथयन्ति स्म ताः कथाः ॥ देव्युवाच कस्येदमासनन्देव किन्दिव्यं रूपलक्षणम् । कुत्र स्थानमभूत्पूर्व वशे कस्य महीपते ।। प्राप भोजमहीपाल: कस्मादेतद्धरासनम् । तचित्रमिव मे भाति पूर्वमारभ्य मे वद ॥ एवमुक्तो महादेवो बभाषे दन्तकान्तिभिः । मौलिचन्द्रमसः कुर्वन्नाकस्मिकमहोत्सवम् ॥ Colophon: इति सिंहासनद्वात्रिंशत्सालभञ्जिकाथा प्रथमालापनिका ॥ अस्ति विस्तृतसंपत्तिः पृथ्वीमण्डलमण्डनम् । सुपर्वालयसौभाग्य अथिम्युजयिनी पुरी ॥ 613-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy