SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8170 A DESORIPTIVE CATALOGUE OF अनुजे विक्रमादित्ये युवराजेऽनुवर्तिनि । राजा भर्तृहरि में कान्ताजनमनोरमः ॥ अनङ्गसेना महिषी भार्या भर्तृहरेः प्रिया । तस्यामासक्तहृदयो नान्यद्वेद स भूपतिः ।। तस्मिन्नेव' पुरे कश्चिट्विजो दुर्गतिपीडितः । चिरकालं तपस्तप्त्वा भद्रकालिमतोषयत् ॥ End: इत्युक्तः पुत्रिकाबृन्दैः भोजराजोऽवदत्पुनः । पुत्रिका वः प्रसादेन सर्वमाशास्यमस्ति मे । युष्मदर्शनतोऽन्यत्र किं वा श्रेयो मयार्थ्यते । तथापि विक्रमार्कस्य भवतीभिर्ममेरितम् ॥ चरितं शृण्वतां पुंसां सन्तु सर्वा विभूतयः । तथेति भोजभूपालं पुण्यश्लोकशिखामणिम् ॥ अभिष्टुत्याभवन्सर्वाः प्रसन्नाः पुत्रिका भृशम् । भोजोऽपि भुवनश्लाघ्यं सिंहासनमुपेयिवान् ॥ शशास धरणीसेनां शङ्कराराधनोत्सुकः । Colophon: इति विक्रमादित्यचरिते सिंहासनद्वात्रिंशत्सालभञ्जिकायां द्वात्रिंशतिकथा ॥ इति द्वात्रिंशत्सालभञ्जिका समाप्ता ॥ विक्रमार्कचरित्रं संपूर्णम् ॥ No. 12208. विक्रमार्कचरितम्. VIKRAMÁRKACA RITAM. Substance, palm-leaf. Size, 187 X If inches. Pages, 67. Lines, 8 on a page. Character, Telugu. Condition, injured. Appearance, old. Contains 22 stories. A work in prose narrating the birth, and the other leading incidents in the life of Vikramárka who is said to have reigned in Ujjain. Beginning: चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुभ्रां सरस्वती ॥ श्रीपुराणपुरुषं (महेश्वरं)पद्मसम्भवमुमासुतं मया । संप्रणम्य सुभगां सरस्वती विक्रमार्कचरितं विरच्यते ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy