SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8678 A DESCRIPTIVE CATALOGUE OF Beginning: जगदधिपालोमोरो ना यो नरि योजयत्यशुभ वतं दमे । यहुर्विनीतं मानिव सूनुरंशुमतः ॥ भार्या मातामही यस्य यस्य पुत्रः पितामहः । (ज)नकः श्वशुरो यस्य स मां पातु कुभूपतिः ।। कजले कमलं भाति कानने भाति सुस्मितम् । कपटे सद्गुणो भाति कविरामे किमद्भुतम् । End: केशवं पतितं दृष्टा पाण्डवा हर्षमाययुः । रुदन्ति कौरवाः सर्वे हाहा केशव केशव ॥ राघवस्य शरैरै(ोरं रावणमाहवे) । अत्र क्रियापदं वक्तु,में दास्यामि कङ्कणम् ॥ No. 12750. चाटुश्लोकाः, आन्ध्रपद्यसहिताः. CATUÁLOKĀŅ WITH TELUGU STANZAS. Pages, 22. Lines, b on a page, Begins on fol. 10a of the MS. desoribed under No. 10279, A collection of select stapzas on various subjects together with similar stanzas in Telugu. Beginning: पाणौ गृहीतापि पुरस्कृतापि स्नेहानि(हेन)सत्य(म्यक)परिलालितापि । परोपकाराय भवत्यवश्यं वृद्धस्य भार्या करदीपिकेव ॥ अनङ्करितकूर्चकः शितशिलोपलाढ्यं पयः स्वयैव धृतकूर्चको न लवणाम्बुतकोपमः । स एव सितकूर्चकः स्वरितगुग्गुलु पक(काः) भवन्ति हरिणीदृशां प्रियतमेषु भावास्त्रयः ॥ End: क्षुधातुराणां न रुचिर्न पक्कं कामातुराणां न भयं न लज्जा । विद्यातुराणां न सुखं न निद्रा अर्थातुराणां न गुरुर्न बन्धुः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy