SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THÉ SANSKRIT MANUSCRIPTS. 8571 अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ॥ End: ऊचुश्च~ अश्वलतं वासवर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः ॥ उक्तं च-- मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । याहशी भावना यत्र सिद्धिर्भवति तादृशी ।। No. 12748. चाटुश्लोकाः CATUSLOKAH. Pages, 2. Lines, 6 on a page. Begins on fol. 83a of the MS. described under No. 12219. Similar to the work described under No. 12015. Beginning : गेहे गेहे जङ्गमा हेमवल्ली वल्लयां वल्लयां जायते चन्द्रबिम्बः । बिम्बे विम्बे कोकिलानां विरावो रावे रावे मन्मथः पञ्चबाणः ॥ मत्तुल्यो वसति मदन्तिके बकोऽसावित्थं ते मनसि मराल मास्तु चिन्ता । त्वत्कान्तागतिसदृशीं गतिं विदध्यात् किं कुर्यादुदकपयोविवेचनं च ॥ व्यालं बालमृणालतन्तुभिरसौ रोर्बु समुज्जृम्भते भेत्तुं वज्रमणीन् शिरीषकुसुमप्रान्तेन सन्नह्यते । माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते मूर्खान् यः पथि नेतुमिच्छति सदा सूक्तैः सुधास्यन्दिभिः ॥ End: दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ No. 12749. चाटुश्लोकाः. ___CATUSLOKAH. Pages, 3. Lines, 8 on a page. Begins on fol. 34a of the MS. described under No. 12222. Similar to the above. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy