SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8576 A DESCRIPTIVE CATALOGUE OF End: Colophon: इति श्रीशिवरामदीक्षितकृते चम्पुरामायणे बालकाण्डः ॥ तदनु मनुकुलपतिना रामेण यथार्ह सभाजितेषु सविभीषणेषु सुग्रीवप्रमुखेषु वलीमुखमूथपतिषु यथागतं गतेषु अनङ्गीकृतयौवराज्ये सौमित्रौ तत्पदे भरतमभिषिच्य चतुरर्णवीमेखलां विश्वम्भरां परिपालयामास । रामे शासति राज्यमात्मगुणसंरक्तावनीमण्डले भूमिः सस्यवती बभूव फलिनो भूमीरुहाणां गणाः । पर्जन्योऽप्यनुकूलवृष्टिरनिलः सौख्यप्रदः प्राणिना मासन् धर्मपरा नराः प्रमुदिता दीर्घायुषः श्रीजुषः ।। Colophon: . इति श्रीकौण्डिन्यान्वयकलशवाराशिशशिनो दृढाभक्ते रामे कृतिषु शिवरामस्य सुमतेः । अयं काण्डः षष्ठः सरसकविहृन्मोदजनके समग्रश्वम्प्वात्मन्यवनितनयानाथचरिते ॥ यः शारीरकभाष्यमद्वयमतोद्धारप्रवृत्तं मुखाबोधानन्दघनेन्द्रसंयमिपतेर्मेधाविनोऽधीतवान् । तेनैषा शिवरामसूरिकविना चम्पुप्रबन्धात्मना षट्काण्डी रचितास्तु, राघवमुदे वाल्मीकरामायणे ॥ समाप्तोऽयं ग्रन्थः ॥ No. 12747. चाटुश्लोकाः. ___CATUSLOKAH. Substance, palm-leaf. Size, 18 x 11 inches. Pages, 14. Jines, 9 on a page. Character, Grantha. Condition, injured. Appearance, old. Incomplete and imperfect. A collection of didactic and witty stanzas, Beginning: संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु शान्ति सर्वत्र जनः सुखी भवतु ॥ मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy