SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8679 No. 12751. नवसाहसाङ्कचरित्रम्. NAVASĀHASĀNRACARITRAM. Substance, paper. Size, 8 x 6 inches. Pages, 199. Lines, 18 on a page. Character, Dēvanāgari. Condition, good. Appearanoe, naw. This copy was taken from a manuscript of the Tanjore Palace Library. Contains 1 to 17 Sargas. The printed edition contains 18 Sargas. A Mabākavya narrating the chief incidents in the life of Nava. Sābasāóka, King of Ujjain in Avanti. The work has been printed in the Bombay Sanskrit Series. The author of the work is Padmagupta alias Parimala-Kalidasa, son of Mrgaikadatta. The poet refers in the introduotion to Bhartrmēntha and Vakpatirāja and his brother Vikrama, the latter two being his patrons. Beginning: अव्यात्स वो यस्य निसर्गवक्रः स्मरत्यधिज्यं स्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलोदीभयकोटिरिन्दुः ॥ तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण(ट)प्रमुखा जयन्ति । निस्त्रिंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ॥ पूर्णेन्दुबिम्बादपि सुन्दराणि तेषामपूरे पुरतो यशांसि । ये भर्तृमेण(ण्ट)दिकवीन्द्रसूक्तव्यक्तोपदिष्टेन पथा प्रयान्ति ॥ सरस्वतीकल्पलतैककन्दं वन्दामहे वाकूपतिराजदेवम् । यस्य प्रसादाद्वयमप्यमुत्र कवीन्द्रचीर्णे पथि संचरामः ॥ दिवं यियासुर्मम वाचि मुद्रामदत्त यां वाक्पतिराजदेवः । तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां सम्प्रति विक्रमार्कः ॥ नैते कवीन्द्राः कति काव्यबन्धे तदेष राज्ञा किमहं नियुक्तः । किं वालुकापर्वतके धरेयमारोप्यते सत्सु कुलाचलेषु ॥ अहो महत्साहसमेतदेव यद्वर्णनीयो नवसाहसाङ्कः । दूरे परिच्छेदकथा हि सत्यमेतद्गुणानामुदधेरपां च ॥ श्रीसाहसाङ्कोज्वलकीर्तिगर्भा ममाथ वा कं न हरन्ति वाचः । कस्यात्र लोभाय न शुक्तयस्ता मुक्ता हि यासामुदरे स्फुरन्ति ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy