SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8574 A DESCRIPTIVE CATALOGUE OF अतएव वेषभाषाद्यनन्तरकरणीयायावामपि सज्जीभवावः । इति निष्क्रान्ती (प्रस्तावना) त्वदुदीरितोऽयं दृष्टान्तस्तावदनयोधर्मनन्दनसङ्कन्दननन्दनयोः समानः । . . . . . . . . . . नारदोदितप्रतिज्ञापरिपालनेन पुनरपि तयोर्घटना जाताप्यप्राकृतश्रीकृष्णप्रसादेन सुभद्रापाणिग्रहणभद्रसम्पादनेन च । End: आर्यपुत्र त्वया कथितो यथार्थ एव । मयापि तथैव स्वप्नो दृष्टः । यदा मम जठरे क्षीरसागरादवतीर्णः परमपुरुषः तदा प्रभृति त्रयस्त्रिंशत्कोटिदेवगणैः कमलसम्भवः मां प्रदक्षिणीकृत्य प्रणमन् सकलोपचारं कुर्वन् (आस्ते)। देवाङ्गनाभिरर्चितपादा तिष्ठामि । अत अच्युताग्रजस्तस्यानुजः द्वावपि विश्वचिदचिन्नयनाधिकार कल्पकाविति मन्यमाना भवामि । तस्मादावां परमपुरुषजननि. No. 12745. गीतगोविन्दम्. GITAGOVINDA M. Pages, 17. Lines, b on a page. Begins on fol. 57a of the MS. described under No. 401. Incomplete. Wants the beginning and the end in the sixth Sarga. Same work as that described under No. 11937. No. 12746. चम्पुरामायणम्. CAMPURĀMĀYAŅAM. Substance, paper. Size, 11-8 inches. Pages, 264. Lines 18 on a page. Character, Dēvanāgari. Condition, good. Appearance, now. Complete in six Kāņdas. A Campukávya dealing with the story of the Rāmāyaṇa as contained in the first six Kāndas. The author is Sivarāmakavi of Kauņdinyagötra and disciple of Bödhānanda Ghanēndra. Beginning: सिद्धिदृष्टचरी यदीयचरणाम्भोजद्वयाचञ्चलाभक्तीनां बहुधा नृणां सुमहति प्रारिप्सिते कर्मणि । दायादश्शिवयोश्च यः स भगवानाकण्ठदन्तावलः क्षिप्रं पूर्तिकृते चिकीर्षितकृतेर्बोभोतु लम्बोदरः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy