SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 8573 इदानीं तु सप्तसप्ततिवयाः कथमेतत् कृष्णविजयप्रबन्धं कृतवानिति । एतत्तातपादैरशीतिवृद्धैरनेकप्रबन्धाः कृताः त्रय एव हि लोकेऽस्मिन् कवयो बुधसम्मताः । प्राचेतसमुनिर्व्यासः श्रीनिवासगुरूत्तमः ॥ यत्सूक्तिपद्धतिरियं सरसं श्रूयताम् --- आदौ अम्बुजवल्लीपरिणयम् , वराहविजयम्, अनङ्गमङ्गलमष्टपदी कोरवजि वृत्तालङ्कारमालिकावराहचम्पूवकुलमालिनीगीतापरिणयं, सीतादिव्यचरित्रं, भारतचन्द्रिकान्यायसङ्ग्रहः मूलं व्याख्यानं, मीमांसासारसङ्ग्रहः, वेदान्तसारः, अम्बुजवल्लीदण्डक . . . श्रीवराहचूर्णिका ध्यानचूर्णिका, श्रीरङ्गदण्डकं, चूर्णिकाकीर्तनानि, श्रीरङ्गराजचरितं, गानपदानि वण्णं सप्तपदा व्याख्या . . . . थापिनाथीयव्याख्यानं, भूवराहविजयव्याख्यानं, माघरघुवंशनैषधामरुक रिङ्गराजस्तवयामुनस्तुतिव्याख्यानानि, रहस्यरत्नम् एतानि मया दृष्टानि । श्रीमत्कौण्डिन्यवरदनारायणगुरोः सुतम् । श्रीनिवासगुरुं वन्दे तदायत्तस्वरूपकम् ॥ आर्य, तस्य पुत्रस्य वरददेशिकस्य कृतयः नोदिताः । तान्यहं वदामि शृणु । (संस्कृतमाश्रित्य) लक्ष्मीनारायणचरित्रम्, रघुवरविजयम्, कमलनयनचर्या, रामायणसंग्रहम् , गद्यरामायणम् , शब्दका . . . . . . हात्म्यमौकदर्पणे, अम्बुजवल्लीशतकम् , श्रीवराहशतकम्, प्राकृतरनाकरम् , स्मृतिसारः, निघण्डुसारः, रहस्यरत्नम् , श्रीरङ्गराज . . . . . श्रीरङ्गनायिकादशकमित्यादिप्रबन्धजातानि कृतानि । तानि क्रियमाणकृष्णविजये निदर्शितानि करिष्यमाणानि च बहूनि सन्ति । सू-(श्रवणमभिनीय) मुख्यं सख्यं बिभ्रदेको नृपः स्यान्नो चेद्राजा सेनसेनासमेतः । दृष्ट्वा सर्व भूतलं सद्विशालं प्राप श्रीमान् द्वारकाद्वारसीमाम् ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy