SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8670 A DESCRIPTIVE CATALOGUE OF been a disciple of Ramanuja. The names of a number of persons of this Vīravalli family are given as also the literary works of some of them. Srinivasy, the great grandfather of the author, is the same as the author of Ambujavalliparinaya, Sitadivyacaritra, Ambujavallidandaka, etc. For further details, see the extraots given below. Beginning: श्रीमान् पातु सदा युष्मान् श्रीमुष्णपुरनायकः । श्रितानां यस्तु मन्दारः शृङ्गारधृतभूः स्वयम् ॥ __ (नान्द्यन्ते) सूत्रधार.- सहर्षम्, (सर्वतश्चक्षुः प्रसार्य) अहो महानयं गुरुप्रसादः । आर्य, त्वया चतुराननेन भवितव्यम् । किन्नाम रूपकं तत् । केन कृतम् । यस्य प्रयोगेणार्यरसिकानन्दं सम्पादयामः । सू-(सोल्लासरोमाञ्चम्) आकर्ण्यता तदिदमम्बुजलोचनास्ये दास्येन कापि सदृशी तव दृश्यतेऽद्य । रूपेण गीतिकलनेन च नर्तकेन लक्ष्म्या गिरा रतिकया सहनेन शक्त्या ॥ कवेरस्य कवेरस्य कन्या कनति वागिव । वंशप्रकाशको यस्य स सुशीलो महामुनिः ।। श्रौतस्मातविचक्षणः श्रुतिशिरोयुग्मार्थदः श्रीधरः श्रीरङ्गेशकृपाकटाक्षविषयः श्रीभूवराहप्रियः । (श्रीम)द्वेङ्कटशैलनाथकरुणापात्रं पवित्राकृति स्तदंश्यो वरदो गुरुयतिपतेः शिष्याग्रणी राजते । जयन्ति गुरवो यस्य पूर्व विख्यातवैभवाः । . . . . . . . जाताः सन्ति सहस्रधा ॥ श्रीमद्रामानुजमुनेर्दासं वीरलताङ्कितम् । कौण्डिन्यमाद्यमस्माकं गुरुं वरदमाश्रये ।। . . . . . . . . . स्य पूर्वोत्तरस्थितगुरुवंशजनामप्रकाशक श्लोका विलिख्यन्ते श्रीमान् श्रीः पृतनापतिः शठरिपुर्नाथो मुनिः (पद्महक्) रामो यामुनयोगिराडपि महापूर्णो मुनिर्लक्ष्मणः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy