SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8569 पाणिं पार्थात्मजेनाकृत भुजमहसा ग्राहयन्नुत्तरायाः सन्तुष्यन् बन्धुवगैः सह शमनसुतो मात्स्यपुर्या न्यवात्सीत् ।। सौभद्रस्य विराटजापरिणये वृत्ते समं पाण्डवैरास्थाने मिलितेषु रामशिनिभूपाश्चालमात्स्यादिषु । स्वैरालापकथावधौ स भगवान् दैत्यान्तकः सौहृदात् पार्थानां करणीयशेषविषयामित्थं बभाषे गिरम् ॥ विज्ञातं खलु सर्वमेतदखिलैर्यद्धार्तराष्ट्रः कृतं द्यूतच्छद्म विधाय पाण्डुतनयेष्वव्याजवृत्तेष्वपि । एतैरप्यभिमर्षितं तदखिलं सत्यस्थितैर्विग्रहे शक्तैरप्यनुभूतदुःखनिवहैरेतावतो वत्सरान् ॥ तत्सर्वैरपि चिन्तनीयमधुना लभ्यं यथा पैतृक राज्यं पाण्डुसुतैर्यथा न च भवेन्नाशः कुरूणां कुले । End: राधासुते हसति कल्पितहस्तताले दुःशासने च दशि सूचितसन्धिदोषे । सम्प्रेक्ष्य मातुलमुखं प्रहसन् कुरूणामीशोऽपि केशवमुवाच वचो नृशंसः ।। आबाल्याचे विरोधं व्यदधत विविधं साधुवृत्तेष्वकस्मादप्यस्मास्वात्तवैराः सदसि विनिकता देवने ते सुदीनाः । नीता मे नीतियोगादहह वनभुवं भीममुख्यास्त्वदीयाः प्रायो वृत्तं तदेतत् त्रिभुवनविदितं दूत जानासि नो वा ॥ No. 12744. कृष्णविजयम्. KRŞNAVIJAYAM. Substance, palm-leaf. Size, 17 x 1 inches. Pages, 80. Lines, B on a page. Character, Grantha. Condition, injured. Appearance, old. Contains one to four Yavanikāntaras complete, and five incomplete. This is a drama belonging to the class called Dima wbich is said to oonsist in representing a well-known story in four asts, with Raudra (the furious) as the principal sentiment by means of deeds of magic, sorcery, combat, etc. The author is Vônkațavarada, son of Appalācārya, grandson of Varadācārya and great grandson of Śrīnivãsācārya of Kaundipyagotra. The author states that he belongs to the Viravalli family, one of the important members of which named Varadācārya is said to have 638-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy