SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 8556 A DESCRIPTIVE CATALOGUE OF son of Svayambhū and grandson (by the daughter) of Rajanatha. He was a native of Malanda (Mullandram,? a village in the North Arcot district) of Tundiramandala He has compiled, he says, a Campuhävya relating to Siva and a poem about Krşņa. Beginning: · शंभोः पञ्चसु वक्रेषु दीप्तिमन्मध्यमं नुमः ।। अघोरमपि यत्प्राहुरसतां निग्रहक्षमम् ।। अपिच, शश्वत्पार्श्वविवर्तनं च्युतिभिया धत्ते न शेषास्तरे गात्रोन्मर्दभयात्करोति सुमनोदामावृतं कौस्तुभम् । नाभीपद्मरजः प्रमाटि नयनासङ्गव्यथाशङ्कया। लक्ष्म्या वक्षसि लालनाय रचितायासो हरिः पातु वः ॥ किंच, भौमासुरव्यतिकरप्रतिघोष्मलानि भामामुखेन्दुपरिशीलनशीतलानि । शौरेरहस्करसुधाकरलोचनत्वं व्यञ्जन्ति शर्म वितरन्तु विलोकनानि । (नान्यन्ते) सूत्रधारः- अहो वेङ्कटगिरेरनुभावः । शेषाचलशिखरभूषामणेभगवतो गरुडध्वजस्य यात्रायां समागता एव भागवताः । अस्ति किल काश्यपगोत्रस्य तत्रभवतो. रामकवेः कृतिः सुभद्राधनंजयं नाम नाटकम् । नूनं तदुद्देशी परिषदादेशः । अस्ति खलु तुण्डीरमण्डले मूलाण्डं नाम महानग्रहारः । तत्र केचन वसन्ति काश्यपाः श्रोत्रिया धृतशिवार्चनव्रताः । यैरपोरशिवदेशिकादिभिः प्रत्यपादि परतत्वमैश्वरम् ॥ अपिच, सार्वभौमकविप्राग्र्या वश्यवाचो बहुश्रुताः । गुणोत्तरतया सर्वे गुरुन् संभावयन्ति यान् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy