SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. तेषामन्वय भूषणस्य तनुभूरेष स्वयंभूगुरोदौहित्रः कवितानिरूढयशसः श्रीराजनाथस्य च । एनामप्यकरोत्कृतिं श्रितगुणग्रामः स रामः कविः काव्यं कृष्णपरं व्यधाच्छिवपरं चम्पूप्रबन्धं च यः ॥ नटी --- णेण खु रअणेसरप्यसादणं णाम णाढभं णिबद्धं ॥ सूत्र – अथकिम् । मारिष : --- www.kobatirth.org - (सबहुमानम् ) देवीं वाचमुपास्य केचन वचोरत्नानि यत्नादपि प्राप्तानि प्रणदन्ति पामरकथालापान्धकूपान्तरे । पुण्यश्लोकजनस्य वा भगवतः शौरेः पुरारेरपि घायै स तु वाचिकाय तपसे संदर्भमभ्यस्यति ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir End: अतः परमपि किं प्रियमस्ति । तथापीदमस्तु ( भरतवाक्यम् ) - सद्वस्तुग्रथनाय तत्रभवतः शिल्पं विधेः कल्पतां धर्मैकप्रवणार्थकामनिरता धात्रीभुजः सन्त्वमी । जायन्तां सुखिताः समग्रविभवा दीर्घायुषः साधवो जिह्वाग्रेषु च रोचनं कवयतां जागर्तु सारस्वतम् ॥ निष्क्रान्ताः सर्वे || पञ्चमोऽङ्कः ॥ For Private and Personal Use Only 8557 भद्रायास्तु सुभद्रा मे विजयं विजयः क्रियात् । बलाय बलदेवः स्यात् श्रीपतिः कल्पतां श्रिये ॥ सभ्याः कृष्णधनञ्जयोज्वलकृतिं संभावयध्वं बुधाः सद्वस्तुप्रणयेन मास्तु भवतां शङ्कोन्मुखं वाक्मुखम् । अस्थाने यदि शङ्कितेयमनघा नान्येव सोढुं क्षमा कौलीन कुलटेव किं कुलवधूर्मुग्धा तितिक्षिष्यते ॥ साहित्यैतिह्यमर्थप्रभवमभिनवां शब्दसन्दर्भशुद्धिं व्युत्पत्तेः सिद्धिमग्र्यां विविधरस सुधास्रोतसां (सोऽ) गाधतत्त्वम् । चित्रं शौरेश्चरित्रं किमपि रसयितुं चेतसा पारिषद्या यथाशंसावतंसीकुरुत गुरुकुलोत्तंसरामप्रबन्धम्।
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy