SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8555 सूत्रधारः-आदिष्टोऽस्मि सकलविस्मयनीयविद्यादयागुणभाजनेन समाजनेन ; यथा-कविना श्रीरामनाम्ना नृपभुवा रचितं सुबालावज्रतुण्डं नाम नाटकं भवताभिनयचतुष्टयेन प्रवृद्धरसं प्रयोक्तव्यमिति । तदावां संनझावः । गृहिणीमानयाम्येनां निहत्य रिपुमाहवे । । मूषिकप्रवरामात्यो वज्रतुण्डो यथा प्रियाम् ॥ प्रस्तावना ॥ (ततः प्रविशति गौली). गौली-अहो नु खलु अतिबहुमानास्पदं मूषिकामात्यस्य वज्रतुण्डस्यमहिमा ; यस्य प्रतापादिगुणेन विनायकवाहनो मूषिकराजोऽपि अस्मदमात्यो भवतु भवानित्युक्तवान् । End : महामूषकः----किं ते प्रियान्तरमुपहरामि। वज्रतुण्ड: अभिमतदयितापि जीविता मम भगवन् भवतः प्रसादतः । युधि रिपुरपि निर्जितो बली प्रियतरमन्यदतो न विद्महे ॥ तथाप्येतदस्तु (भरतवाक्यम् )---- इष्टं भूयाजनानामभिमतकलमाशालिनी भूतधात्रीं कत्सां कुर्वन्तु कल्पावधि सलिलधराः कालवृष्ट्या नितान्तम् । एवं युष्मत्प्रसादादिनमनुभवताच्छ्रेयसे मामकीना भक्तिर्विश्वेशपादाम्बुजयुगलगताप्यस्तु जन्मान्तरेऽपि ॥ (इति निष्क्रान्ताः सर्व) ॥ Colophon: इति पञ्चमोऽङ्कः || No 12723. सुभद्राधनञ्जयम. SUBHADRĀDHANANJAYAM. Substance, palm-leaf. Size, 17 x 1 inches. Pages, 62. Lines, 8 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Complete A drama in five acts, the plot of which is the love between Subhadra and Arjuna and their marriage : by Gururāmakavi of Kābyapagātra, For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy