SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8554 A DESCRIPTIVE CATALOGUE OF यदन्तः सन्तन्वन्नखिलनृपतीनां न तु परं सुराणामप्युच्चैरधिवसति मार्ताण्डनृपतिः ॥ अये प्रस्तुतवस्तुनि प्रक्रान्तमेव कुशीलवैः; यतो विश्वाभ्युदयहेतोरध्वरस्य परित्राणाय भगवता विश्वामित्रेण स्वमाश्रममुपनीते रामचन्द्रे तद्विरहपर्युत्सुकस्य महाराजदशरथस्य प्रावेशिकी ध्रुवा गीतिरियमाकर्ण्यते । End: शत्रुघ्नः (नेपथ्याभिमुखमवलोक्य सहर्षम् )--- पूर्णाभिषेकमङ्गल्यः पूर्णचन्द्रसमद्युतिः । विश्वामित्रं पुरस्कुर्वन्नार्योऽयमभिवर्तते ॥ निजकुसुमकोदण्डदाहक्रोधक्षुभितमनाः कुसुमायुधः खल्वेषः । विदलयति विषमेक्षणस्य चापं रूपं पश्य युज्यते वैरनिष्क्रियोऽस्य ॥ इति रहस्यमणं जानकीम् । ___No. 12722. सुबालावज्रतुण्डनाटकम. SUBĀLAVAJRATUNDANĀTAKAM. Pages, 38. Lines, 18 on a page. Begins on fol. 74a of the MS. described under No. 11861. Complete. A drama in five acts : by a prince named Rămakavi. The plot of the drama is the killing of a serpent named Raktángada by a rat named Vajratuņda for having carried off bis beloved, Subālā, as its prey. Beginning: चन्द्रचूडं परं धाम चन्द्रिकाविमलच्छवि । स्पन्दतां हृदि संतापसंतानशमनाय मः ।। (नान्यन्ते सूत्रधारः) सूत्र श्रीकण्ठस्य ललाटलोचनपुटादुद्वान्तसप्तार्चिषा साकं पुष्पशरैः सहेक्षुधनुषा दग्धे मनोजन्मनि । या स्वोन्मुक्तकटाक्षसायकवरेणादत्त देहाकिं पत्युः सा तुहिनाचलप्रियसुता भूयात्प्रमोदाय वः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy