SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 8558 The MS. contains one to seven acts, the seventh being inoomplete. Many leaves in the middle are wanting. There is no colophon beyond the fifth act. A drama describing the leading incidents in the life of Räma, from the time the sage Visvämitra took him to his hormitago down to the coronation of Rāma. The author is Rāmapánivāda or Rāmavāriyar, pupil of Narayanabhatta (vide No 11706). Mention is made of King Vañcimartında of Trivandrum. The drama was intended to be staged on tbe oocasion of the festival of Padmanabba in Trivandruma. Beginning : अशेषाधारमप्येकं शेषाधारमनेकवत् । व्यक्तमप्यलमव्यक्तं परं ज्योतिरुपास्महे ॥ (नान्द्यन्ते सूत्रधारः.) सूत्र-.. यामिवानुहरन् प्रीत्या चूडाचन्द्रोऽपि नृत्यति । सा वः सायं भ्रकुंसस्य त्रायतां ताण्डवक्रिया ॥ अलमतिप्रसङ्गेन (नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत् । (प्रविश्य)नटी-अय्य इयं हि । सत्र---आये, श्रीनारायणभट्टपादकरुणापीयूषगण्डूषणादिष्टां पुष्टिमुपैति यस्य कविताकल्पद्रुबीजाङ्करः । रामो नाम स पाणिवादकुलजस्तस्य प्रभूतं फलं सीताराघवनामनाटकमिदं सभ्यार्थमभ्यागमत् ॥ तदभिनवं नाटकमभिनयेन सफलीकर्तुमभिलषामः । स्यानन्दूराभिधाने महितमहिमनि क्षीरवारां निधाने तल्पे सर्पशरूपे रुचिमति पतगाधीशयानः शयानः । आधाता वान्छितानामवनिवलभिदां वञ्चिभूपालनानामानायज्ञापकेन स्फुटमिह विलसत्यात्मना पद्मनाभः ।। अधिस्यानन्दूरं जयति जगतीपालनपरं परं ज्योतिः शीतद्यतिधवलशेषाहिशयनम् । 687-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy