SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8548 A DESCRIPTIVE CATALOGUE OF श्रीमान् रामानुजार्योक्त्यमलसुरनदीपाविताशेषलोको विद्यासंपन्निषद्या कविकथकघटामस्तकन्यस्तपादः । अव्याद्दिव्यैः प्रबन्धैः श्रुतिगहनगुहादीपमालासगन्धैर्वेदान्ताचार्यों गुणनिधिरिह मां सर्वतन्त्रस्वतन्त्रः ॥ ___No. 12716. सङ्कल्पसूर्योदयव्याख्या. SANKALPASÜRYODAYAVYÁKHYĂ. Pages, 29. Lines, 8 on a page. . Begins on fol. 10a of the MS. described under No. 1840, wherein this work has been mentioned as Sankalpasūryodaya in the list of other works. Complete. A summarized version of the commentary on the Sankalpasuryodaya of Vēdāntadēsika described under the previous Dumber. Beginning : सङ्कल्पसूर्योदये सकलशारीरकशास्त्रार्थः संगृहीतः । स च पञ्चविधः । स्वसिद्धा . , . . . . . . . . . . विरोधिविलयपूर्वकमुपायपरिग्रहः । ततो मोक्षप्राप्तिः । प्रथमेऽङ्के स्वसिद्धान्तस्थापनम् । द्वितीये स्वसिद्धान्तविरोधिनः परसिद्धान्ताः प्रतिक्षिप्ताः । तृतीये स्वसिद्वान्तोपायनि . . । चतुर्थाद्यष्टमान्तेषु उपायविरोधिनो निरस्ताः। उपायपरिकराश्चोक्ताः भक्तिर्निदिध्यासनम् । प्रचयः दर्शनसमानाकारः । अस्त्रविभूषणायमानैः । End: मत्सरग्रस्तान् प्रत्याह- स्तोतुमिति । गुणैः स्तोतुं दोषैः निन्दितुम् । अथवा दोषे सत्यपि सोटुम् । किं नश्छिन्नम् अस्माकं का हानिः । सुस्थे अपायरहिते अनन्तस्य भगवतः चिन्तनरसे ध्यानास्वादे सुखं तस्थुषां नः । वेदमार्गे शिक्षितबुद्धयः वयं येषां शिष्यास्त अस्मदाचार्याः । ये च नः अस्मच्छिष्याः । इद नाटकं तेषां संतोषसमर्पणक्षमम् । इदं परिपालयन्त्वित्यर्थः । साडम्बरैः अन्तरसारत्वेऽपि बहिः ससंभ्रमैः किं प्रयोजनम् ।। Colophon: दशमाङ्कव्याख्या संपूर्णा ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy