SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Beginning : THE SANSKRIT MANUSCRIPTS. No. 12717. सङ्कल्पसूर्योदयव्याख्या. SANKALPASURYODAYA VYAKHYA. Substance, palm-leaf. Size, 17 x 1 inches. Pages, 172. Lines, 8 on a page. Character, Grantha. Condition, injured. Appearance, old. Breaks off towards the close of the tenth act and wants the seventh act. Some leaves are wanting in the sixth act. Another commentary on the Sankalpasuryodaya of Vedantadēsika. The commentator's name is not given. श्रीमान्वेङ्कटनाथार्यः कवितार्किक (... ·) ! * परनामा सर्वतन्त्र स्वतन्त्रः कवितार्किकसिंह इति प्रख्यात 米 * तः सङ्गृह्य सङ्कल्पसूर्योदयाख्यप्रकरणरूपेणाज्जग यद्भक्तीत्यादि । इह भक्तिशब्देन वेदनादिपदवाच्यदर्शन * तस्यामाद्यश्लोकःस्मृतिरुच्यते । तस्याः प्रचयः सान्तत्यं विजातीयज्ञानानन्तरितत्वमिति यावत् । स एवात्मारूपं यस्य स तथोक्तः । दिनमुखे प्रभातसमये भक्तिप्रचयस्य त्वाद्दिनमुखत्वनिरूपणम् । दृष्टिक्षमः ज्ञानप्रदानशक्तः । दर्शनयोग्य इति वा । य साधन सूर्यपक्षेऽपि स एवार्थः । * Colophon : इति कवितार्किकसिंहकृतस्य संकल्पसूर्योदयस्य विवरणे प्रथमोऽङ्कः ॥ End : नन्विति । सुमतिजानिः ; सुमतिः जाया यस्य स तथोक्तः अहमेकधीः एकचित्तो ननु सुमतिजानिर्नन्विति वा संबन्धः । विवेकसहधर्मचारिणि विवेकस्य यो धर्मः स एव तवापि धर्म इत्यर्थः । अनन्यभावयोरन्याभिप्रायरहितयोः आवयोरर्थ्यं प्रार्थनीयम् अर्थ याच्ञायामिति धातुः । अर्थादनपेतमिति अर्थ्य प्रम No. 12718. सङ्कल्पसूर्योदयव्याख्या. Acharya Shri Kailassagarsuri Gyanmandir • · For Private and Personal Use Only SANKALPASURYODAYAVYAKHYĀ. 8549 Pages, 221. Lines, 24 on a page. Begins on fol. 1a of the MS. described under No. 12663, - ...
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy