SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8152 A DESCRIPTIVE CATALOGUE OF End: दावूदुतनयो विद्वान् सुलैमान ज्ञानविग्रहः । द्वापरान्ते च कल्यादौ म्लेच्छवंशे महातपाः ॥ समुत्पन्नः सप्त सुता गर्भाब्धौ चन्द्रमा इव । एवं भूपतिरात्तमित्रमतुलैर्वस्त्रैर्महाभूषणैः अश्वैर्वारणगोखरोष्ट्रमहिषीश्वाजाविकैर्विश्रुतैः । सम्पूज्यात्मजनैः समं स्वनगरी संप्रेषयामास त द्भार्याकार्यमवार्यमात्मनि महाश्चर्येण संस्मारयन् ॥ Colophon: इति श्रीमदयोध्यापुराधिनाथसकलकलासनाथविद्वज्जनजगीयमानगानविद्यानिदानदानजितकानीनलाडखानप्रमोदसन्धानकुकविहृद्भल्लकल्याणमहाकवि. राजविरचिते सुलैमच्चरित्रे चित्रकथापादनं नाम च तुर्थः पटलः ॥ 6. KATHA (STORIES). No. 12176. कथासरित्सागरः. ___KATHASARITSAGARAH. Substance, paper. Size, 134 x 7 inches. Pages, 848. Lines, 21 on a page. Character, Devanagari. Condition, injured. Appearance, old. Breaks off in the seventh Taranga of the tenth Lambaka. This is an abridgment in Sanskrit in 18 Lambakas of Guñadhya's Brhatkatha in the Paisaci language. By Bhattasomadeva, son of Ramabhatta. The author is said to have lived in the court of Ananta who, according to M.A. Stein, ruled in Kashmir in 1028-1063. The work has been printed in the Nirnayasågara Press. Beginning: इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात् पुरा(किल कथामृतं हरमुखाम्बुधेरुद्गतम् ) । प्रसह्य रसयन्ति ये विगतविघ्नलब्धईयो धुरं दधति वैबुधी भुवि भवप्रसादेन ते ॥ श्रेयो ददातु वः श्यामः शम्भोः कण्ठो मनोभुवा । अङ्कस्थपार्वतीदृष्टिपातैरिव विवेष्टितः) ॥ सन्ध्यानृत्योत्सवे ताराः करेणोद्भूय विघ्नजित् । सीत्कारशीकरैरन्याः कल्पयन्निव पातु वः ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy