SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org THE SANSKRIT MANUSCRIPTS 8151 The subject headings of the four chapters are : १. दावूदुमोहाविर्भावः । ३. सुलैमत्प्रादुर्भावः. २. दावूदुमनोरथावाप्तिः. ४. चित्रकथापादनम्. Beginning: श्रीशमीशं च वागीशं लक्ष्मी गौरी सरस्वतीम् । गणेशमपि वाल्मीकिं व्यासं चापि नमाम्यहम् ॥ आसीदयोध्याधिपतिर्बलवान् वलभित्समः । वैभवे विक्रमे तस्य नास्ति तुल्योऽपरः प्रभुः ॥ विद्वान् विशेषविच्छूरः प्रजापालनतत्परः । लोडिवंशावतंसश्च दयादाक्षिण्यतत्परः ॥ अहमन्नृप इत्येवं विख्यातो धरणीतले । तस्य पुत्रः सुधर्मात्मा नीतिमान् प्रीतिमान् वशी ॥ गाम्भीर्यौदार्यसौन्दर्यधैर्यशौर्यादिसद्गुणः । मेधावी जितदेवेज्यः रूपनिर्जितमन्मथः ।। कामसिद्धान्तविद्वांश्च कामिनीनां मनोहरः । लाडिखानि इति ख्यातो लालित्यगुणमण्डितः ।। स कदाचित्समासीनः सभायां सह पण्डितैः । कथाभिरभिरामाभिरितिहासैः पुरातनैः ॥ शास्त्रवादैः कलावादैर्धातुवादैरनेकशः । विद्वद्विशेषं विज्ञाय दानमानादिभिश्च तान् । संभावयन् समासीनो महापुरुषसत्कथाम् । श्रोतुकामस्तदा सूरिमण्डले स्वाश्रितं बुधम् ।। पप्रच्छ कविराजेन्द्र काव्यनिर्माणकौशलम् । कल्याणमल्लनामानं कविं संस्तुत्यवाङ्मखम् ॥ त्वमस्मदास्थानकविः सर्वशास्त्रार्थपारगः । पुरा बनणरङ्गाख्यं कलाशास्त्र कलास्पदम् ॥ गीर्वाणभाषया विद्वन्मानसानन्ददायकम् । कृतवानसि मत्प्रीत्यै बन्धुरं लोकसुन्दरम् ॥ इदानीमपि सद्विवच्छाध्यं सर्वार्थगोचरम् । सुलैमचरितं ब्रूहि चित्रं गीर्वाणभाषया । 612 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy