SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8150 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF लग्ने शुभे शुभते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च । जाया सती शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥ * यत्पश्यतां शिशुरसौ कुरुते शमध्यं तेनाकृतास्य जनकः किल शङ्कराख्याम् । यद्वा चिराय किल शङ्करसम्प्रसादात् भूतस्वतो व्यधित शङ्करनामधेयम् ॥ End: Colophon : प्रारब्धकर्मपरिपाकवशात्पुनस्त्वं वाचस्पतित्वमधिगम्य वसुन्धरायाम् । भव्यं विधास्यसितमां मम भाष्यंटीकामाभूतसंप्लवमधिक्षिति सा च [जीयात् ॥ इत्येवमुक्ताथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स भूत्वा । कुरुध्वमद्वैतपरा निबन्धानित्यन्वशात् सन्मुनिसार्वभौमः ॥ ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महाप्रतिष्ठाः । आतेनुर्जगति यथास्वमात्मतत्वाबोधा (म्भोजा ) र्कान् विशदतरान् बहून् [निबन्धान् ॥ Acharya Shri Kailassagarsuri Gyanmandir इति श्रीमाधवीये तद्वार्तिकान्तनिबन्धनः ! सपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥ अथाब्जपात्कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् । देया गुरो मे भगवन्ननुज्ञा देशान् दिदृक्षे बहुतीर्थयुक्तान् ॥ विप्राग्र्याणां वसतिविततिर्य सद्भिः सङ्गो विधेयः स हि सुखनिचयं सू. · जनितजनैः शीघ्रमुद्दिष्टदेशम् ॥ No. 12175. सुलैमच्चरितम्. SULAIMACCARITAM. Substance, paper. Size, 9 x 6 inches. Pages, 54. Lines, 20 on 8 page. Character, Telugu. Condition, good. Appearance, new. Complete in four Patalas. This work is a Sanskrit version of the story, in the Old Testament, of Sulaimon (Solomon ), son of Dāvūd (David). The author of the work is Kalyanamalla who is said to have composed this at the instance of Ladakhan, son of Ahmad of the Lodi family and reigning at Ayodhya (Oudh). The author has also composed the Anangaranga. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy