SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8149 Colophon: इति श्रीमाधवीये तदुपोद्घातकथापरः । सङ्केपशङ्करजये सर्गोऽयं प्रथमोऽभवत् ॥ ततो महेशः किल केरलेषु श्रीमदृषादौ करुणासमुद्रः । चूर्णानदीपुण्यतटे स्वयम्भूलिङ्गात्मनानङ्गद आविरासीत् ।। तच्चोदितः कश्चन राजशेखरस्वमे मुहुर्दृष्टतदीयवैभवः । प्रासादमेकं परिकल्प्य सुप्रमं प्रावर्तयत्तस्य समर्थनं विभोः ॥ तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्तनिरीतिभावः । कश्चित्तदभ्याशगतोऽग्रहारः कालट्यभिख्योऽस्ति महान मनोज्ञः ॥ कश्चिद्विपश्चिदिह निश्शलधीविरेजे विद्याधिराज इति विश्रुतनामधेयः । रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्सः ।। पुत्रोऽभवत्तस्य पुरात्तपुण्यैः सुब्रह्मतेजाः शिवगुर्वमिख्यः । ज्ञाने शिवो यो वचने गुरुश्रान्वर्थनामाकृत लब्धवर्णः ॥ स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहितान्नभोजी। सायम्प्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥ [कामौ । आजन्मनो गणयतो ननु तान् गताब्दान् माता पिता परिणयं तव कर्तुपित्रोरियं प्रकृतिरेव पुरोपनीति यध्यायतस्तनुभवस्य ततो विवाहम् । उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ सम्मुदं बहुमवापतुराप्तकामौ । तत्रागतो भृशममोदत बन्धुवर्गः किं भूषितेन बहुना मुदमाप वर्गः॥ देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् । प्रोवाच भोः किममिवाञ्छसि किन्तपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः॥ देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् । पुत्रं ददाम्यथ बहून् विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद् द्विजेशः । पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे । दद्यामुदीरितपदं तनयं तपोऽतिपूर्णो भविष्यति गृहं द्विज गच्छ दारैः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy